________________
प्रमाणप्रमानक्षत्रयोग हुग्रहणादिर्के, सूर्यचरित-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो वीथीत्रपप्रचारादिकः, तथा बृहस्पतिचारः [ उदयास्तवर्षफलादि ] शुमाशुमफलप्रदः संवत्सरराशिपरिभोगादिकः, तोल्का दिग्दाहा पायादिषु मण्डलेषु मन्त्रानिक्षुत्पीडाविधायिनो भवन्ति, तथा मृगशृगालादीनां आरण्यकजीवानां रुतदर्शनग्राम नगरप्रवेशादौ (या) शुभाशुभचिन्ता तन्मृगचक्रं, तथा वायमादीनां पक्षीणां यत्र स्थानदिकस्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायमपरिमण्डलं, तथा पांशुकेश माँ मरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यते, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यस्तायेमाः - बैताली नाम विद्या नियताश्चरप्रतिवद्धा, सा च किल कतिभिर्जापैर्दण्डमुत्थापयति तथाऽर्द्धचैताली तमेवोपशमयति, तथाज्ञस्वापिनी + प्रमुखाः सर्वा अपि विद्या ज्ञातव्याः । तदेवमादिकाः प्रायादिकाथ गृह्यन्ते, एताश्च पाषण्डिका अविदितपरमार्था गृहस्था वा स्वयुध्या वा द्रव्यलिङ्गवारिणोऽनपानाद्यर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणां कामभोगानां कृतं प्रयुञ्जन्ति । सामान्येन विद्यासेवनमनर्थकारीति दर्शयितुमाह'तैरिव 'मित्यादि, तिरश्रीनां सद्नुष्ठानविघातिनीं ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते यद्यपि ते भाषार्याः क्षेत्रार्यास्तथाप्यनार्य कर्मकारित्वादनार्यां एव द्रष्टव्याः । ते च स्वायुषःक्षये कालमासे कालं कृत्वा यदि कथश्चिदेवलोकगामिनो भवन्ति _daaisatory वषिकादिस्थाने पूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ता यदि मनुष्येषूत्पद्यन्ते तत्र च तस्त्रकर्मशेषतया
•
+ " तालोदूघाटीनी श्वपाकी शाबरी द्राविडी कालिङ्गी गौरी गान्धारी अवपतनी उत्पतनी जम्भिनी स्तम्भिनी लेषिणी आमयकाणी विशल्यकारिणी अन्तर्द्धानकारिणी " इति इर्ष० ।.