________________
r, थंभणि लेसणि आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणि आयमणिं, एवमाइयाओ विजाओ
अन्नस्स हेडं पउंजंति पाणस्स हेउं पउंजंति वत्थस्स० लेणस्स० सयणस्स० अन्नेसिं वा विरूवरूवाणं |
कामभोगाणं हेउं पउंजंति, तेरिच्छं ते विजं सेवंति, अणारिया विप्पडिवन्ना कालमासे कालं -TN किच्चा, अन्नयराइं आसुरियाई, किब्बिसियाई ठाणाइं उबवत्तारो भवंति, +ते ततो विप्पमुच्चमाणा
भुजो एलमूयत्ताए तमअंधयाए पञ्चायति । (सू० १५)
व्याख्या-भूमौ भवं भौम-निर्घातभूकम्पादिक, उत्पात-कपिहसितादिकं, स्वप्न-गजसिंहषमादिकx अंग-अक्षि | बाहुस्फुरणादिकं, स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, लक्षणं-यवपनादिकं, व्यञ्जनं-मषतिलकादि, तथा स्त्रीलक्षणं [रक्तकरचरणादिकं, एवं ]पुरुषलक्षणादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशाखपरिज्ञान, तथा मन्त्रविशेषरूपा विद्या, तथाहि-सौभाग्यकरां, दुर्भाग्यकरां, तथा 'गर्भकगं गर्माधानविधायिनी, मोहकरी-व्यामोहोत्पादिका, आथर्वणी-सद्योऽनर्थकारिणी, तथा ' पाकशासनी' इन्द्रजालसंशिका, तथा नानाविधद्रव्यः कणवीरपुष्पादिभिःघृतमध्वादिमिहवनं, तथा क्षत्रि-14 याणां विद्या धनुर्वेदादिका( तां), तथा ज्योतिषमधीत्य व्यापास्यन्ति, 'चंदचरिय 'मित्यादि, चन्द्रचरित्रं वर्णसंस्थान
+ नास्ति एतौ शब्दो सवृत्तिकमुद्रितप्रतिषु I Xतथाऽऽन्तरीलं-अमोधादि ' इति बृहद्धृत्तौ ।