________________
स नाना येषां ते तथा तेषां नानाश्शीलानां, तथा नानारूपा दृष्टि-रन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तथा नानारुचियेषां ते नानारुचयस्तेषां तथाहि आहारशयनासनाच्छादना भरण या नवानगीतवादिनादिषु मध्येऽन्यस्यान्याऽन्यस्थान्या रुचिर्भवति तेषां नानारुचीनामिति तथा नानारम्भाणामिति कृषिपाशुपाल्यविपणि शिल्पकसेवाद्यन्यतमारमेण तथा नानाऽध्यवसायसंयुतानां शुभाशुभाध्यवसायमाजामिति, इहलोकप्रतिवद्धानां परलोकनिष्पिपासानां विषयतृषिजानामिदं जानावि पाति । तद्यथा
भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं ( लक्खणं ) वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिक्खणं सुभगाकरं दुब्भगाकरं गभाकरं मोहणकरं आणि पागसासणि दबहोमं खत्त [ खत्तिय ] विज्जं चंदचरियं सूरचरियं सुक्कचरियं वहस्सतिचरियं उक्कापायं दिसादाहं मियचकं वायस परिमंडलं पंसुवुट्ठि केसवुद्धिं मंसवुट्ठि रुहिबुद्धिं वेतालिं अद्धवेतालि ओसोवर्णि तालुग्वाडा सोवा [ गं गिणिं साबरिं दामलिं कालिंगिं गोरिं गंधारि उवराणि उप्पयणि जंभिर्णि