________________
| शान सविनयन्तः सेवन्ने सविध्यन्ते च, यथा हि-जम्बुद्वीपे सूर्यद्वयं तुल्यप्रकाशं भन[:]ति यथा वा सहशोपकरणाः प्रदीपास्तुत्यप्रकाशा भवन्य तीर्थकृतोऽपि निरावरणत्वात्कालत्रयवर्तिनोऽपि तुल्यादेशा भवन्ति ।
साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिपुराह--- __ अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि।
व्याख्या-अस्मात्रयोदशक्रियास्थानप्रतिपादनादुचरं यदत्र न प्रतिपादितं तदनेन सूत्रसन्दर्भम प्रतिषाचते-पुरुषविजयIN विमङ्गो म च विमङ्गवदवधिविपर्ययवद्विभङ्गो ज्ञानविशेषस्तमेवम्भूतं ज्ञानक्रियाविशेषमाख्यास्यामि-प्रतिपादयिष्यामि । यादृशानां चासौ भवति तोल्लेशतः प्रतिपादयितुमाइ
इह खलु नाणापपणाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहपावसुयज्झयणं एवं भवइ, तं जहा
व्याख्या--इह खलु जगति नानाप्रकारा बिचित्रक्षयोपशमात्प्रज्ञा येषां ते नानाप्रज्ञास्तेषां, तथा छन्दो-ऽभिप्राया,
* " पुरुषा । विचीयन्ते ' मृग्यन्ते-विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाश्चिवल्पसत्वानां तेन ज्ञानलवेनाविधिप्रयुक्तनानानुबन्धिना विजयादिति "बृहद्वृतौ।"विजयो नाममार्गणा, विविधो विशिष्टो वा विभागो-विमङ्गः, सं पुरिसजातविभंग आइक्खिस्सामि" इति चूर्णौ ।