________________
| संतेगतिया मणुस्सा भवंति-गिहत्या] महेच्छा महारंभा महापरिगहा अधम्मिया अधम्माणु[ण्णा]या अधम्मिट्ठा अहम्मक्खाई अहम्म[पायजीविणो]जीवी अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरति ।। ___ व्याख्या-अथापरोऽन्यः प्रथमस्य स्थानस्य अधर्मपक्षस्य ' विभङ्गो' विभाग एवमाख्यायते, इह खलु मनुष्या एवंस्वभावा भवन्तीति, एते च प्रायो गृहस्था एव भवन्तीत्याह 'गिहत्या' (इत्यादि०)। 'महेच्छा' महती-ज्यविभवपरिवारादिका सर्वातिशायिनी 'इच्छा' मनाप्रपत्चिर्येषां ते महेच्छाः, तथा महारम्भा:-कृषिकरणादिभ्योऽविरताः, तथा महापरिप्रहा:-द्विपदचतुष्पदधनधान्यादिपरिग्रहोपेताः, अत एवाधार्मिकाः, तथामिष्ठा-निस्विंशकर्मकारित्वादधर्मबहुलाः, तथाऽधम्में कर्तव्ये 'अनुज्ञा' अनुमोदनं येषां ते अधर्मानुज्ञा, एवमधर्ममाख्यातुं शीलं येषां ते तथा, [ एवमधर्मप्रायजीविनः । एवमधर्ममेव प्रलोकितुं शील येषां ते अधर्मप्रलोकिनः, तथाऽधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इत्यधर्मप्ररता, तथाऽधर्मशीला-अधर्मस्वभावा, तथाऽधर्मात्मका समदाचारो-यत्किञ्चनानुष्ठान येषां ते अधर्मशील. समुदाचाराः, तथा 'अधर्मेण ' पापेन ' वृत्तिनि हो येषां ते तथा, एवंविधाः विहरन्तः कालमतिबाहयन्ति । पापानु. ष्ठानमेष लेशती दर्शयितुमाह---
हण छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहस्तिया उकुंचणवंचणमायानिय