________________
[] * । से बेमि जे अतीया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंता सवे ते एयाई चैत्र तेरस किरियाठाणाई भासिंया मार्सिति या मासिस्संति का, पन्नविंसु वा पन्नावित वापनविस्सति वा, एवं चैव तेरसमं किरियाठाणं सेर्विसु वा सेविंति वा सेविस्संति वा ॥ [सू० १४ ॥ ]
व्याख्या – अथापरं त्रयोदर्श क्रियास्थानमीर्यापथिकं x नामाख्यायते -इह खलु प्रबचने संयमे वा [ आत्मनो भाव ] आत्मत्वं, तदर्थमात्मत्वार्थं संहृतस्य अनगारस्य ईर्यादितमितस्य तथा त्रिगुप्तिगुप्तस्य गुप्तेन्द्रियस्य नवब्रह्मचर्यमुप्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्ततो निपीदतस्त्वग्वर्तनां कुर्व्वाणस्य तथोपयुक्तमेव व पतद्रहं कम्बलं पादप्रोष्छन कं वा गृहतो निक्षिपतो वा, यावचक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सवोऽत्यन्तस्याप्यस्ति विद्यते विविधा मात्रा [विमात्रा]] तदेवंविधा सूक्ष्माक्षिपक्ष्ममञ्चलनरूपादिकेर्यावधिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चल: स्थातुं, अग्निसाध्यमानोदकवर कार्मणशरीरानुगतः सदा परिवर्तयमे वास्ते, केत्र लिनोऽपि किन्तु सर्वेषामपि क्रियास्थानानामुपसंहारसुत्रवदत्रापि ' हिज्जती 'व्यस्य स्थाने 'हिते ' वा ' आहिए ' इति भवितुमईसीत्युद्बोघनार्थ लेखकादिभिः पुनरुक्ततया लिखितो भविष्यतीति सम्भावनायां न किमप्ययुक्तस्वं प्रतिभासते । ४ “ ईरणं - ईर्ष्या, तस्यास्तया वा पन्था ईर्यापथः स विद्यते यस्य तदीर्यापधिकं एतच शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं तु इदं सर्वत्रोपयुक्तस्य निष्कषायस्य समीक्षितमनोवाक्काय क्रियस्य या [] क्रिया ] तया यत्कर्म तदीयपथिकं सैव वा क्रिया ईर्यापथिकम्" इति हर्ष० कुल: ।