________________
आहावरे तेरसमे किरियाठाणे इरियारहिएत्ति आहिज्जति-इह खलु अतत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमन्तनिवखेवणासमि. यस्स उच्चारपासवण खेल सिंघाणजलपारि द्वावणियासमियस्स, मणसमियरस वयसामेयस्स काय समियरस, मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स, गुत्तिदियस्ल गुत्तबंभचारिस्स, आउतं गच्छ माणस्स आउतं चिद्रुमाणस्स आउतं निसियमाणस्ल आउतं तुयहमाणस्स आउत्तं भुंजमाणस्स आउन्तं भासमाणस्स आउन्तं वत्थं पडिग्गदं कंबलं पायपुंछणं गिह्रमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपद्दनिवायमवि अस्थि वेमाता सुहुमा किरिया इरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा, बितिय समए वेड्या, तइयसमए निज्जिपणा, सा बद्धा पुट्ठा उदीरिया वेइया निज्जिपणा, सेयकाले अकम्मए यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जांति आहिज्जति, तेरसमे किरियाठाणे इरियावहिपत्ति आहिज [ ए ]ति । *तेरसमे किरियाठाणे इरियावद्दिएत्ति
* एतचिन्हान्तर्गतो भूलपाठो नास्ति मुद्रितासु प्रवृचिकप्रतिषु हर्षकुलीयदीपिकास्वपि, परमेतदीपिका प्रतिषु सर्वास्वप्यस्ति,