________________
areeratri fortनां न प्राणातिपातविरतिरूपं व्रतमस्ति तथा मृषावादादतादानविरमणा मावोऽयायोज्यः अधुना वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात्सूत्रेणैवाब्रह्माधिकृत्याऽऽह-' एवामेवे 'त्यादि, ' एवमेव ' पूर्वोक्तेनैव कारणेनातिमूढतया परमार्थम जानानास्ते तीर्थिकाः स्त्रीषु कामेषु च शब्दादिषु मूर्च्छिता गृद्धा ग्रथिता अभ्युपपन्नाः यावद्वर्षाणि चतुष्पश्च
कान, अयं च मध्यमः कालो गृहीतः, प्रायस्तीर्थिका अतिक्रान्तवयस एवं प्रव्रजन्ति, तत्र च ते त्यत्वाऽपि गृहवासं वा भोग भोगानिति ते च किल वयं प्रब्रजिता इति वदन्तोऽपि न भोगेभ्यो निवृत्ताः, यतो मिध्यादृष्टितयाऽज्ञानान्ध त्वात्सम्यग्विरतिपरिणाम रहिताः, ते चैवम्भूतपरिणामाः स्वायुषः श्रये कालमासे कालं कृत्वा त्रिकृष्टतपसोऽपि सन्तोऽन्यतरेवासुरिकेषु किल्विषिकस्थानेषूत्पादयिता भवन्ति ते ह्यज्ञानतपसा मृता अपि किल्बिषकेषु स्थाने] पुत्पत्स्यन्ते तस्मादपि स्थानादायुषः क्षपाद्विप्रमुच्यमानाः किल्बिषम हुलास्तत्कर्मशेषेण एलमूक भावेनोत्पद्यन्ते, यथा एडमूकोऽव्यक्तवाग्भवति एवमसावण्य व्यक्त वाक्समुत्पद्यते, तथा 'समूयसाए 'चि तमस्त्वेन - अत्यन्तान्धतमसत्वेन जात्यान्वत यात्यन्ताज्ञानवृत्तया [षा ] तथा जातिमृकता-उपगतवाच हह प्रत्यागच्छन्तीति । तदेवम्भूतं खलु तीर्थिकानां सावधानुष्ठानादनिवृत्तानां तत्प्रत्यपिकं साधं कर्माधीयते, तदेतलोम प्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति । इत्येवमर्थदण्डादीनि लोभप्रत्ययिक क्रिया • स्थानपर्यवसानानि द्वादश क्रियास्थानानि + ' द्रविण ' मुक्तिगमनयोग्येन श्रमणेन माहनेन एतानि 'सम्यग् ' यथात्रस्थितस्वरूपनिरूपणतो मिथ्यादर्शनाऽऽचितानि संसारकारणानीति कृत्वा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया परिहर्त्तव्यानि । + " कर्मप्रन्थि द्रावणाद्रवः- संयमः, स विद्यते यस्यासौ द्रविकस्तेन " इति हर्ष० ।