________________
च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति केचन ' आवसधेषु ' शूद्र ( पूड ) वा [ उटजा] कारेषु गृहेषु तथाऽपरे ग्रामादिकमुपजीवन्तो ग्रामसमीपे वसन्तीति ग्रामान्तिकाः, कचि( कदाचित्कार्ये मण्डल प्रवेशादिके रहस्यं येषां ते राहसिकास्ते च' न बहुसंयताः 'न सर्वसाक्यानुष्ठानेभ्यो विरता, एतदुक्कं भवति-न बाहुल्येन प्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविन स्व विगानेन तापमादयो भवन्ति, तथा 'न बहुविस्ता न सर्वेष्वपि प्राणातिपातविश्मणादिव्रतेषु 'वर्त्तन्ते, किन्तु द्रव्यतः कतिपयत्रतवर्त्तिनो, न भावतो, तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः । इत्येतदेवविर्भावरिलाइ लक्षणे खादि, वैरण्यकादयः सर्वप्राणभूतजीव सच्चैम्प' आत्मना ' स्वतोऽविरता:- तदुपमर्द का दा रम्भादविरता इत्यर्थः । ते पाषण्डिका आत्मना बहूनि स ( त्य ) त्यामृषाभूतानि वाक्यानि ' एवं ' वक्ष्यमाणनीत्या विशेषेण प्रयुञ्जन्ति, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि स(स्य)स्यामृपाणि, एवं ते प्रयुञ्जन्तीति दर्शयति, तद्यथाअहं ब्राह्मणस्वाम हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः तथाहि तद्वाक्यं -' शूद्रं व्यापाद्य प्राणायामं +जपेत् किञ्चिद्वा दात्, तथा 'क्षुद्रसपानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये' दित्यादि, अपरश्चाहं वर्णोचमपवास आज्ञापतिभ्योऽन्ये तु मत्तोऽत्रमाः [ धमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्यः [ अन्ये तु परितापयितव्याः ], तथा वेतनादिना कर्मकरणाय न ग्राह्यः अन्ये तु शूद्रा प्राझा x इति । किम्बहुनो केन १ नाहमुपद्रावथितष्यो-न जातियोsन्येत्व ( तू ) पद्रावयितव्या इति । तदेवं परपीडोपदेशनतोऽतिमूढत याऽसम्बद्धप्रलापिनामज्ञानाताना
+ श्वासप्रश्वास रोचनम् । X मूले ग्रहणसूत्रानन्वरं परितापसूत्रमस्ति ।