________________
-
अहावरे बारसमे किरियाठाणे लोभवत्तिएचि आहिजति-जे इमे भवंति, [तं जहा-] आरनिया || | आवसहिया गामंतिया कण्हुई राहस्सिया नो बहसंजया नो बहुपडिविरया सबपाणभूयजीवIN सत्तेहि, ते अप्पणा सच्चामोसाइं एवं वि[पाउंजति-अहंन तबो अन्ने हंतवा, अहं न अजायबो अन्ने
अजावेयवा, अहं न परिघेत्तयो अन्ने परिघेत्तवा, अहं न परितावेयवो अन्ने परितावेयहा, अहं न उद्दवेयवो अन्ने उद्दवेयबा, एवमिव ते इस्थिकामोह मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना | आव वासाइं चउपंचमाइं छहसमाई अप्पयरो वा भुजयरो वा भुंजित्तु [ भोग]भोगाई कालमासे | कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति । ततो विप्पमुच्चमाणा 9 भुजो भुज्जो एलमूयत्ताए तमूयत्ताए जातिमूयत्ताए पञ्चायंति, एवं खलु तस्स तप्पत्तियं सावजंति
आहिज्जति, दुवालसमे किरियाठाणे लोभवत्तिएत्ति आहिए । इच्चेयाई दुवालसकिरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्म सुपरिजाणियवाणि भवंति ॥ [ सू. १३ ] ॥
न्याया-अथ द्वादशं क्रियास्थानं लोमप्रत्यरिकमाख्यायते, [सपथा]-य इमे वक्ष्यमाणा-अरण्ये वसन्त्यारण्यकास्ते