________________
|'नो विउडई इति नापि सन्माषाशस्य विनोटपति, अपुनःकरणतया न निवर्तयतीत्यर्थः। +[ नापि तन्मापाऽऽदिकमकार्य । सेवित्वाशलोचनाऽर्हापाऽऽत्मामं निवेद्य तबकार्याकरणतयाऽम्युचिष्ठते, प्रायश्चिसं प्रतिपद्यापि नोयुक्तविहारी भवतीत्यर्थः । तथा नापि गुर्चादिमिरभिधीयमानोऽपि यथाऽईमकार्य निर्वाहणयोग्यं प्रायचित्र-शोधयतीति प्रायश्चिनं तपाकर्म विशिष्ट से चान्द्रायणाद्यास्मकं 'प्रतिपद्यते' अभ्युपगच्छति । ] नो यथायोग्य प्रायश्चित्तं प्रतिपद्यते, तदेवं मायया सत्कार्यप्रच्छाद. कोऽस्मिन्नेष लोके मायावीत्येवं सर्वकार्येष्वेवाविश्रम्भणत्वेन 'प्रत्यायाति' प्रख्यानि शानि. तथाभूतश्च सर्वस्याविश्वा[स्यो]. सो (१) भवति । तथाऽतिमायाविवादसौ परलोके सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्येन प्रत्यायातिभूयोभूपस्तेष्वेवारघदृषटीन्यायेन प्रत्यागच्छति । तथा नानाविधैः अपश्र्वञ्चयित्वा परं ' निन्दति जुगुप्सते, तयथा- |
अयमझो मूर्खः पशुकल्पो, नानेन किमपि प्रयोजनमित्येवं परं निन्दति आत्मानं प्रशंसयति, तथाऽऽत्मप्रशंसया | | तुम्पति, एवं चासो लब्धप्रपरोऽधिकं तथाविधानुष्ठायी भवति । निश्चरति-तस्मान्मातृस्थानान्न निवर्तते । तथाऽसौ मायपा 11दण्डं' प्राण्घुपमर्दकारिणं 'निसज्य' पातयित्वा पश्चाच्छादयति-अपलपति अन्यस्य[ वा ] उपरि प्रक्षिपति । स च मायावो a सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेऽप्येवम्भूतो भवति- असमाहृता ' अनङ्गीकृता शोभना लेण्या येन स तथा, |
आध्यानोपड़ततया अशोभनलेश्य इत्यर्थः । तदवमपगतधम्मध्यानोऽपमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं तस्य मायाशस्पप्रत्यषिकं सावधं कर्माधीयते, तदेतदेकादशं क्रियास्थानं मायाप्रत्यायिक व्याख्यातम् ।
+[ ] नास्त्येतविहान्तर्गतपाठः प्रत्यन्तरेषु ।