________________
- आलोएति नोपडिकमातिनो निदइनो गरिहा नो विउति नो विसोहेइ नो अकरणयाए अब्भुदेइ
नो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जति, माई अस्तिं लोए पञ्चायाति माई परंस लोए
[पुणो पुणो] पञ्चायाति । निंदइ गरिहइ पसंसइ णिच्चरति, णो नियट्टति णिसिरियं दंडं छाएति "IN] मायी असमाहडसुहलेस्से आवि भवति, एवं खल्लु तस्स तप्पत्तियं सावजति आहिजति । एक्कार
समे किरियाठाणे मायावत्तिएति आहिए ॥ सूत्र १२ ॥
व्याख्या-' से जहे 'त्यादि, तद्यथा नाम कश्चित्पुरुषः समामादपक्रान्तोऽन्ता समस्या, शल्य घट्वनवेदनामीरु. क्या तच्छश्यं न स्वतो निहरति-अपनयति नोडरति, नाप्यन्येनोदास्यति नापि तन्छल्यं वैद्योपदेशेनौषधोपचारयोगादिमिरु
पायैः प्रध्वंसयति, अन्येन केनचित्पृष्ठोऽपृष्ठो का तच्छल्यं ' एवमेव निष्प्रयोजन मेत्र निनुते-अपलपति, तेन च शस्येनाIN सायन्तर्सिना 'अविउमाणे 'त्ति पीडयमानः 'अन्तो अन्तो' मध्ये मध्ये पीयमानोऽपिरीयते ' जति, तस्कृता
वेदनामधिसहमाना क्रियासु प्रवर्तते। साम्प्रतं दार्शन्तिकमाह-' एवमेवे 'त्यादि, यथाऽसौ मन्नरयो दुःख माग् मवत्येव मेवासौ 'मायी' मायाशल्यवान् यत्कृतमकार्य तन्मायया निगृहयन्मायां कृत्वा न तां मायामन्यस्मै 'आलोचयति' कथयति नापि तस्मात् स्थानात् प्रतिकामति-न संतो निवर्वते, नाप्यात्मसाक्षिकं तन्मायाशल्यं निन्दति, तबथाविमापदहमेवम्भूतमकार्य कर्मोदयात्कृतवान् । नापि परमाक्षिकं 'गईति' आलोचयति नापि च जुगुप्सते तथा