________________
आइखति ।
,
व्याख्या - अथापरं एकादशं [ मायाप्रत्यधिकं ] किया स्थानमाख्यायते ये केचनामी मवन्ति पुरुषाः गूढाचाराः गलग्रन्थिदादयस्ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादवकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् ते व मायाशीलस्वेनाप्रकाशचारिणः । तमः काषिणः- पराविज्ञाताः क्रियाः कुर्वन्ति ते च स्वचेष्टयैव' उलूकपत्र त्रह्मषवः कौशिकप[च]सोऽपि पर्वतत्रद्गुरुमात्मानं मन्यन्ते यदिवाऽकार्यप्रवृतेः पर्वतवन स्तम्भयितुं शक्यन्ते, ते चार्यदेशोत्पन्नाः सन्तः पूर्वप्राथा आत्मप्रच्छादनार्थ म परमयोत्पादनार्थं वा अनार्य भाषाः प्रयुजन्ते, पथ्यामोदार्थं स्वमतिपरिकल्पित माषाभिरपराविदिताभिर्भाषन्तं तथाऽन्यथा वा व्यवस्थितमात्मानमन्यथा- साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते यथाऽऽग्रान् पृष्टाः कोविदारकान् + आचक्षते, वादकाले वा कश्चिन्यायवादितया व्याकरणे [पृष्टे] प्रवीण [ प्रचणं ] स्व (१)र्क मार्गमवतारयति तथाऽन्यस्मिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते । तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्वावनायान्तं दर्शयितुमाह
से जहा नामए केइ पुरिसे अंतोसल्ले, तं सलं नो सयं णीहरति नो अनेणं वीइरावे नो पडिविद्धंसेति, एवमेव निपहवेह, अविउद्यमाणे अंतो अंतो झि[ रि]याति, एवमेव माई मायं को कोविदाशे -युगपत्र: ' इति हेमवचनांइनस्पतिः कचनार 'इति लोके ।