________________
R
E
__उदर एव पापकारण, अयमेव निखिलं पापं कारयति । हे राजकुमारि! एतदर्थक्षन्तव्यावयं, अतःपरं स्वेष्टदेवतां स्मृला स्वकनईतव्यपालनायामानाज्ञापय । नीशुजीवाद लौनिकता निमावि विलोक्य सा मनागपि भीता नाऽभूत् । तद्॥ पटनार्थश्च श्वशुरादीनामेव दोषोऽमन्यत न पत्युः, अतः स्वकर्म निभर्सयन्ती सा वातुकोक्तं श्रुत्वैव किलकिलाशब्देन हसन्ती
तान स्वकर्तव्यपालनायाऽऽदिदेश ।
एतत्तस्या धैर्य विलोक्य साश्चर्यास्ते घातुका मनसि चिन्तयामासुः-अहो ! किमिदं वृत्तम् ? सन्मरणकालेऽपीय इसति, अतोऽन किमपि रहस्यमस्तीति तर्कयद्भिस्तैः पृष्टम्- राजपुत्रि ! अग्रे मृत्युं दृष्ट्वाऽपि कथमिदं ते हास्यम् ? श्रुत्वैतचयोक्तम् अरे भ्रात: ! अत्र ममास्य हासस्य कारणे कथितेऽपि को लाभा १ ९ यदि महाराजेन पृष्टं भवेत्तदा वक्तव्यमासीत्परं तेन तु न पृष्टं च च मे भाषितं श्रुतं, अपितु जनानां मिथ्यामाषणमाकायैव स भ्रमे पतितः, एतदर्थमेव में हास्यमायाति । यदीदानीमपि सश्रोतुमिच्छेत्तदाऽहं समस्तं तथ्यं कपितुं शक्नोमि,तच्छ्रत्याऽवश्यं वो उन्मीलिष्यतः । विदितवातास्ते घातकाः स्वान्ते चिन्तयामासुः
राजकुमार्या एतदखिलं वृत्तं राजे निवेदितव्यम्, अन्यथा रुटो राजा मलमुक्तवृत्तं कथं न निवेदितमिति वदेत्तदाऽस्माकमनिष्टं भवे- 6 | दिवि विचिन्त्य तद्रक्षार्थमे नरं नियुज्याऽपर सुबुद्धिमन्धिणमुपेत्याशेषमुदन्त तस्मा अबोचन । प्रान्ते तैरुक्तम्-राजकुमारी सस्था | निरपराधैव प्रतीयते, अत एककृत्वस्तदुक्तिरवश्यं राक्षे श्राव्या, राजानमन्तरेण केभ्योऽपि सा निवेदितुं नेच्छति । नौचमुक्तमस्तिः मद्वचसि श्रुते सकलरहस्यको राजा मविष्पति, ततो भवानुपराज गत्वा तवृतान्तश्रवणाय तमनुरञ्जयतु पुनर्यादृशी ददिच्छा । ।
ATERPRERNE