________________
I
T तदानीमेव राजसमीपमागतेन मन्त्रिणा राजोक्त:-राजन् ! कुमारी स्वान्तिमसमये मवते किमपि निवेदितुमिच्छति । तत्कथन
सत्यमसत्यं योचितमनुचितं वैकवारमवश्यमेव श्रोतव्यं, नीतिरप्येवमेव वावदीति-सामान्यापराधिने स्वनिर्दोषतां प्रमाणीकर्तुमक्सरो दीयते, पुनरियन्तु भवतः प्रियपुत्री यात्र किमप्यनुचित कार्य भविष्यति, तदा जगति सहाप्रतिष्ठया भवतः पश्वासापोऽपि भविष्यति ।
यत:-सगुणमपगुणं वा कुर्चता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितन ।
__ अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ २३ ।। भादित एवाऽहं भवते न्यवेदयम् - वैदेशिकाना विश्वामः कदापि नो कर्नव्यः ! यतः-अज्ञातकुलशीलानां, धूर्तवेश्याविदेशिनाम् । विश्वासो नैव कर्तव्यो, विश्वासाश्चयन्ति ते ॥ २४ ।। म यदि भवान् तां विषकन्यां मत्वा तन्मुखावलोकनं पापं मन्यते, तदा तां यमनिकायां समुपदेश्य तत्कथन श्रोतुमर्हसि । |
मनुष्यताया न्याय्यत्वाच ममेमा प्रार्थनां सम्धक स्वीकृत्य तत्कथनमेकवारमवश्यं श्रोतव्यमित्येव श्रीमन्तं प्रति ममानुरोधोऽस्ति । राशा मन्त्रिणोऽनुरोधोऽस्मिन विषये स्वीकार्य एवाऽभूत् । तस्य वन्मुखावलोकनेच्छा नाऽऽसीदतो मन्त्रिमा प्रतिसीराव्यवस्था
कारिता । सदैव वधस्थानादानाय्य सा तत्रोपवेशिता । ततः सचिवेन स्ववृत्तान्तं निवेदितुमाया सा मुदिता सती नम्रतया सम | निखिलं घृत्तान्त निवेदितुं लग्ना-पूज्यपितः महं भवदने स्तोकमपि शब्दमसत्यं न वदिष्यामि ।
यत:-सुखी न जानाति परस्य दुःखं, न पौवनस्था गणयन्ति शीलम् ।
आपद्गता निष्करुणा भवन्ति, आर्ता नरा धर्मपरा भवन्ति ॥ २५॥
B
%