________________
तदनन्तरं पुनर्बहुधा मन्त्रिणा बोधितेऽपि तरफलं किमपि न जातम् । इतश्च ते घातुकाः प्रेमलो सह नीस्वा यदा ग्रामघतुयथे जग्मिवासस्सदा ज्ञातवार्ताः पौरमहेभ्यास्तान् घातुकान् स्मशानगमनानिवार्य प्रेमलया सत्रा सर्वान् राजसमीपमानीय राजानं जगदुः-राजन् ! अनुचितादस्माकोधाद्विरम । ___ यता न भवति स भवति न चिरं, भवति चिरं चेत्फले विसंवादी।
कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ।। २० ।। जामातुर्जायमाने कुठेऽस्याः कोऽपराधस्तदस्माकं प्रार्थनामङ्गीकृत्य राजपुत्री जीवदानेनाऽनुगृणीष्व । सुशीला दुाशीला वा पुर्वी पिता क्षमत एव । वैदेशिकाना दुर्जनानां वा वचः प्रमाणीकोन्थमनों न कार्यः । एवं बहुकथितेऽपि तत्क्रोधाऽहिविषस्तथा चटितो ४ यथा किचिदपि नोत्ततार, निराशाच थेष्ठिनो निजं २ निकेतनमाजग्मुः । इटित्येनां जहि, अस्था मुखमप्यवलोकितुं नेच्छामीति II
राज्ञाऽऽज्ञप्तास्ते चांडाला सदैव तया शमशानमभिप्रतस्थिरे, तेनाऽखिले नगरे महान् हाहाकारः संजातः । गते श्मशाने बद्धाञ्जलिमिर्शतुकै प्रेमला प्रोचे-हे राजकुमारि ! पित्रा ते वधायादिष्टैरस्माभिस्तदाज्ञावश्यं पालनीया भविष्यति, अतोऽस्माकं जीवन व्यवसायश्च धिक् ! यदि वयमेतत्कार्य न कुर्शम तदाऽयैतत्पर कि कर्तव्यं भवेत ? पूर्वजन्मार्जितफापेनैवेदानीमस्माकमीदृनं गर्हितं कर्म कर्तव्यं भवति । अतोऽनेन कर्मणा जन्मान्तरेऽपि नरकादो पक्तव्यं भविष्यत्यस्माकम् ।।
पता-जठराग्निः पचत्यन्नं, फलं कालेन पच्यते । कुमन्त्रैः पच्यते राजा, पापी पापेन पच्यते ।। २१ ।। किच-पुरुषः कुरुते पापं, बन्धुनिमित्तं वपुर्निमित्तं वा । वेदयते तत्सर्व, नरकादौ पुनरसावेकः ।। २२ ।।