________________
यदेत्य वादविवादो भवन्नासौतदैव तन्नाऽनाता कपिलानाम्नी तस्योपजननी प्रोवाच प्रियवधु ! दूरे क तिष्टसि ? अयं ते | पतिरनेन सहाऽऽरस्त्र, दम्पतिप्रेमप्रवर्धक वार्तालापं कुरु, यथे, सानन्दं सुखेन रमस्व, मया सह किमपि गोपनीयञ्च नास्ति । कि त्वं कथयसि ? किमयं ते पतिर्नाऽस्ति ? संजाते विवाहे मुखाश्त्रं वचः पवित्रतया कि कापि निःसार्थते ।।
यस:-पतिर्देवो हि नारांणां, पतिर्यन्धुः पतिर्गतिः। पत्युर्गतिसमानास्ति, दैवतं वा यथा पतिः ॥ १५ ॥ ___ अमुमुदन्तं यदि कश्चिच्छोष्यति, तदोभयोः कुलयोन साछेदो भविष्यति । एवंविघं धायाः कथनं श्रुत्वा प्रेमला व्याजहार-वृद्धायास्ते | मुखादन्ता अपि विगलिता पुनरेवमयोग्यं कथं जल्पसि ? तास्य वचमः प्रभागो मयि नैव पतिष्यति । एतादृशे प्रलोभवचस्थागामिनी | काचिदन्यैव स्त्री भविष्यति, स्वया व्यर्थ मम वञ्चनायाऽयमुद्योगो न कार्यः। हिंसकमन्त्रिणापूर्वत एश्यं मन्त्रणा कता तदनुसारमेवाड| खिलं कार्यमपि प्रवर्तितमिति सम्यगतगच्छामि । एवं प्रेमलाकृतमुपालभ शृण्वत्येव कपिला पहिरागता चौःपूत्कृत्वाऽकथरत-धावन्तु | धायन्तु कश्चिनिपुर्ण चिकित्सक द्रुतमाह्वयन्तु, वधूशरीरस्पर्शन कुमारकनकध्वजोहाय कुष्ठी जातः । तस्य काञ्चनमय: कायो नष्ट| भ्रष्टो जातः, अहो ! अधुना कि करवाणि क वा गच्छानि ? तावदेव रविरुदितः । | यतः-एते केतकधूलिधूसररुचः शीतयुतेरंशवः, प्राप्ताः सम्प्रति पश्चिमस्य जलस्तीर जराजर्जराः ।
चाप्येते विकसत्सरोरुहवनीदक्पातसंभाविता, माचीरागमुदीरयन्ति तरणेस्तारूग्यमाज: कराः ॥१६॥ अतो जनाः शय्यां त्यक्त्वा नित्यकर्मणः सामग्री चिन्वाना आसन् । तदानीमेव रोरुद्यमानामाकोशन्तीय कपिलां प्रेक्ष्य हिंसक
कल