________________
व्यवाचां शक्तिर्नाऽऽसीदतस्तदुत्तरं दातुं स नाशकत् । अथैकदा नागरिकचर्षो श्रोतुं कुक्कुटोपरि जनानां दृष्टिश्च यथा पतेदिति धिया सपिअर नीत्वा सा गवाक्षमेत्योपविष्टा । इतश्च नगरे सर्वत्र चन्द्रस्यानुरस्थित्या महान् हाहाहारो बभूव तत्रोपविष्टम्यां
मिथो वदतां केषांचिदियमुक्तिः श्रुता भ्रातरः । चिराद्राजा कथं न दृश्यते ? तेन विनेयं नगरी निश्वन्द्रा दारीव हतश्रीर्लक्ष्पते । एवं श्रुत्वा कैथनोचे-बत ! त्वया कि न ज्ञातं यन्मात्रा स कुक्कुटः कृतोऽस्ति ? अतःपरमस्माकं तद्भा कुन १ येन तदर्शनं कुर्वीमहि । तेषामिमामुक्ति श्रुत्वा मियो विलोक्योमयोस्वारा प्रवइति । सदैवाभिक्षमाणाः केचन तत्र स्वर्णपिखरे कृकवाकुं दृष्ट्वाऽयमेत्र चन्द्रोऽस्तीति सम्यग् विविदुः । पश्यतामेव तेषां तत्र जनता जगाम सर्वेऽतिश्रवा तं कुक्कुट प्रणेमुः । परितो विविधा वार्ता ता सर्वे चन्द्रस्य प्रशंसां वीरमत्याश्च निन्दां कृतवन्त आसन् । शीघ्रमेव ज्ञातत्रात धावमाना वीरमती गुणाचलीमुपेयाय, आयान्त्येव तां सोपालंभं जगाद -रे पृष्टे ! अथ के कौतुकं कर्तुमत्रोपविष्टाऽसि ? अयं गवाक्षे कथमुपवेशितः १ यवस् जीवन मिच्छसि तदानीमेवैनं नीत्वाऽन्तर्याहि, कि गुप्तं गृहवृत्तान्तमेव प्रकटीक्रियते ? |
उक्तमपि - आयुर्विषं गृहच्छितं मन्त्रमैथुन मैजवम् । तपोदानापमानञ्च, नव गोष्यानि यत्नतः ॥ ९ ॥ अद्य वेदभागः सहे पुनः करिष्यसि चेश्रो सक्ष्ये । त्वयाऽगता भवेद् यदेनं नीला बहिरुपवेशनेन मातुर्निन्दा भविष्यति, किन्तु नाऽहं तथा निन्दया विमेमि । यतो दात्राऽभिर्गण्डूपजलेन निर्माणत्वमेति किम् ? तवामेन कार्येाऽयं मनुष्यत्वं प्राप्तुं नाईति । अयं तवातिप्रियता भूषणमुत्तमभोजनश्च दातुमर्हसि तत्र नाघ्दं बाधिष्ये । किन्त्येवं पुनः करिष्यसि तदा तचापीषमेव
I