________________
विकसति पदि पर्च पर्वताने शिलायां, तदपि न चलतीयं भाविनी कमरेखा ॥ ३ ॥ संचितकर्मणां भोगादेव भयो भवति नतु केषाञ्चिदपि भोगं विनत्यमेव धर्मशास्त्रेऽप्युक्तम्यतः-यवतमयदेहारते, शलाकाः पुरुषा आपि । न मुच्यते विना भोगं, स्वनिकाधितकर्मणः ॥ ७॥
अतः शोकं परिहत्य धर्माऽऽराधने त्वया चित्रं निवेशनीयं, येन ते कल्याणं भविष्यति । यत:-सुचिरमपि उषित्वा स्यात्प्रियैर्विप्रयोगः, सुचिरमापि चरित्वा नास्ति भोगेषु तृप्तिः ।
सुचिरमाप हि पुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यं प्राणमेको हि धर्मः ॥८॥ अयमेव ममोपदेशोऽस्ति, एवं तामुपदिश्य गते मुनौ मनोवाकायेन धर्ममाचरन्ती स्वकुकृत्येन पश्चात्तापवती सा गुणाक्ली ६ | दानाद्यतिथिसत्कृतौ तत्परा बभूव । इत्थं धर्माऽचरणं कुक्कुटरक्षणश्च तस्था नित्यकर्म जातम् ।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्यैकादशपरिच्छेदे वीरमत्या नीचताअथ प्राकृतकृषकुटवत्प्रातरुत्थाय रुतवतस्तस्य राषेण विचुद्धा साश्रुनेत्रा विदीर्णहृदया सा तमके कृत्वा कथयति स-प्रिय ! ताम्रचूउवद्वल्पने प्रायो भवतः कष्टं न पतितं भवेत् ? मया त्वयं शब्दो बज्रादपि कठिनो ज्ञायते । पूर्व प्रगे कुक्कुटरुते निद्राव्याघातातस्मै भवान् कुप्यते स्म, इदानीन्तु भवानपि दुईवेन तथैव कृतोऽस्ति । भवत इमं शब्दं श्रुत्वा भवन्माता प्रसमा भविष्यति, परं है मामयं शब्दो नितरां दुनोति, अतः प्राणेश ! भृशमेषं नो वक्तव्यम् । गुणावल्या वचः पूर्ववज्बातेऽपि तस्मिन खगवान्मनु- 2