________________
वामन्ये
ANTAR**नमक
यत:-सुखमापतितं सेव्य, दुःखमापतितं तथा। चक्रवत् परिवर्तन्ते, दुःखानीह सुखानि च ॥३॥ __ रूपान्तरमापन्नोऽप्ययमेव ताम्रचूडस्ते पतिरस्ति, अतोऽयं सर्वथा यत्नेन रक्षणीयः । कदाचित्प्रसभायां मातरि पुनर्मनुष्यवं | विधास्यति शोकेन च किमपि फल न भविष्यति । इत्थं सखीभिर्मुहुः प्रबोधिना गुणाक्ली ताम्रचूडसेवायां समय यापयन्ती अभिविडालश्च |4
तमहर्निश रक्षन्ती विविधस्वादुफलादीनि भक्षयन्ती शान्तिमाप । कियदिने गते सा कुक्कुट नीत्या, कदाचिच्छातिमापमा माता | मनुष्यमेनं विधास्यतीति बुद्ध्या वीरमतीसमीपमेन्य तस्यावरणौ स्पष्णा दीनेत्र तत्राऽऽस्त, परं का सा कुक्कुट पश्यन्त्येवाऽति| क्रुद्धा गुणावली प्रत्याह-एष दुष्टो मम सन्निधो कथमानीतः । एनं ममाऽविपरोक्ष कुरु। किषयं चन्द्रप्रदेश के प्रियोऽस्ति ? एवं करणेन र बुद्धिहीनां
नाया दशा प्राप्तः | पश्चास्य ललाटे राज्ययोगः कुत्राऽप्यस्ति ? | एतदर्शनेनैव मम देहो दहति, अतः श्रीघ्रमेनं नीत्वा पञ्जरे मुन्न, भ्रमादपि मदभ्यर्णेऽयं नाऽनेतन्यः । तथोक्तायां वीरमत्यामुत्थाय तदानीमेव गुणावली ककवाकुं नीत्वा स्वमन्दिरमागता, तदनन्तरं तदर्थ स्वर्णपिञ्जर स्वर्णकंसी च निर्माषिता । अनुपम- | भक्ष्यपानस्तं पालयन्ती विविधवाक्यैः सान्त्वयन्ती च प्रेमवाक्येन व्याहृतवत्यासीद-प्राणनाथ ! क्षणमात्रमपि वा न पक्ष्यामि,
पक्षीभूतो भवान् भाविचिन्तया चिन्तितो भवेत, परं दुःखान्तरं सुखमत्रश्यमेवाऽऽयाति ।। । यतः खण्डः पुनरपिपूर्णः, पुनरपि खण्डः पुनः शशी पूर्णः। संपद्विपदी प्रायः,कस्यापि नहि स्थिरे स्याताम् ।। ४ ॥
अतश्चिन्ता न कर्तव्या, भाग्यस्य पुनरावर्तनं यावदहमेवमेव कालं यापयिष्यामि, महत्येच विपदप्यायाति, तारकां वर्जपित्वा सूर्यचन्द्रावेव राहुर्घसति । एवमेव तुच्छ धान्यं विहायोत्तमेषु गोधुमादिष्वेव कीटाः पतन्ति ।
NEXकरक
-