________________
85
योऽद्य राज्याधीश आसीत, स एव क्षगान्तरे कुछटो जातस्तवो लचाटलिखितं प्रोशितु कोऽपि समयों न भवतीति सत्यम् ।
यता-शशिदिवाकरयोदपीउने, गजभुजंगमयोरपि बन्धनम् ।
मतिमताश्च विलोक्य दरिद्रता, विधिरहो ! बलवानिति मे मतिः ॥ १०॥ सतो गतायां राजमातरि गुणावली सपतिस्नेहवशेन कुकुटमके कृत्वाऽश्रुवारया स्नापयन्ती पृष्ठं हस्तेन स्कालपन्दी जगादहे प्राणप्रिय ! यच्छिरोऽनर्पमुकुटेन भूषितमाप्तीसत्र रक्तशिखा दृश्यते । यश्च सूर्योदयकाले मागविनोषित एव जागृत आसीत्स | स्वयं तारस्वरेण लोकाझामरयिष्यति । यश्च रलरचितहिन्दोलदोलितोऽपि सुखं नाऽमन्यत, स लोइपञ्जराऊन्दोलनेन सन्तोष६ मेष्यति । देव । वह कि विलास मूञ्छिना दासी छचोपचारैः संज्ञां नीता सा पुनरपि भृशं विललाप।
यथा-उपमानमभूद्विलासिनां, करणं यत्सव कान्तिमसया ।
तदिदं गतमीहशी दशां, न विदीयें कठिनाः खलु स्त्रियः॥१॥ तस्या ईशीमवस्था विलोक्य सान्त्वयन्त्यो दास्यस्तांत्रोचुः-प्रियमगिनि!अब कस्यापि दोषो नास्ति, देवाधीन सर्व भवति । यता-अन्यथा चिंतितं कार्य-मन्पथैव हि जापते । बलवान विधिरेवात्र, कार्या नैव विचारणा ॥ २॥
प्राक्तनकर्म मृतैमोक्तव्यमेव भवति । यदा प्रागजन्मकर्मणा तीर्थकराधक्रवर्तिनष मुक्ता न बभूवुस्तदास्माकं का गणना ? येन यथा कृतं वस्य तथा भोक्तव्यं भवषि, अतो विलापेनाऽळ, दुःख जहीहि । एनमेव पति मत्वाऽस्ता रोदनेन शोकेन ष को लामो भविष्यति ? येनेदं दुःख दत्त, स एव सुखमपि दास्यति । सुखदुःखे चाकश्त परिवर्तते सर्वत्र सर्वेषां प्रागिनामिति भावः ।