________________
*
यत:-पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवा-नश्चापि युधिष्ठिरेण रमता ज्ञातो न दोषो नु किम् ।
रामेणापि वने न हेमहरिणस्यासंभवोलक्षिता, प्रत्यासन्नविपत्तिमूढमनसां प्रायो मति क्षीयते ॥९८॥ मेरो श्वशताले गोहरे, कारः पुत्रः कदाचित् भवतु, पर कुमाता कचिदपि न भवति । अस्य वय एव कियत् ? सांसारिक विषयस्याऽनुमवश्वक? इति विचार्यैनं मुञ्चतु । अस्य जीवनाभावे सतीयती सम्पत कोपयोक्ष्यते ? अतोमय्येव.दयां कृत्वाऽस्मै जीवनदान देहि । अस्याऽपराध क्षान्त्वा तस्मै वक्तव्यं मामेव कथय । एतदाकर्ण्य वीरमत्युवाच-प्रियवधु ! त्वं पुत्रस्याऽपेक्षयापुत्रत्वमेव वरम् । राज्यं प्राप्य छिद्राज्येषिणेऽमा अवश्य दंडो देयः । एवमुक्त्वा यदैव सा तत्कंठेऽसि प्रहर्तुमुधताऽभवसदैव मध्ये गुणावल्यापपात । नेत्राभ्यामश्रुधारां मुश्चन्ती साऽब्रवीत-मासः ! पतिभिक्षां मे देहि, कुतोऽयं सरलचित्तोऽस्ति पुनरपीथमयं कदापि न करिष्यति । गुणावल्याः प्रार्थनया स्तोकाईहृदया सा मन्त्रितसूत्रं राज्ञश्चरणे बबन्ध येन स मनुष्याकुक्कुटो जातः । तस्यैतां दशं प्रेक्ष्याऽतिदुःखिता गुणावली वीरमती पाह-मातः ! अस्मै प्राणदाने दत्तेऽपि व्यर्थजीवनोऽयं कृतः, अतो मय्येव दयां कृत्वा क्रोधं संहत्यैनं मनुष्ययोनावानय । यत आवयोर्मध्येऽयमेक एव रक्षकोऽस्ति, एनमन्तरा राज्यशासकः को भविष्यति ? बिना मनुष्यत्वेनेह जीवनमपि व्यर्थमस्ति । इत्थं भृशं प्रार्थितापि निर्दया वीरमती तामाह-स्वयाऽपि कुक्कुटी भवितव्या किमपि पुनर्वक्तव्यमन्यया जल्पनं व्यर्थमस्ति एवं दुष्टवाक्येन भाषयित्वा वीरमती स्वान्तःपुरं जगाम, अहो ! विधातुश्चरित्र विचित्रम् | 2 यतः येनोदितन कमलानि विकासितानि, तेजांसि येन निखिलानि निराकृतानि ।
येनान्धकारनिकरमसरो निरुडः, सोऽप्यस्तमाप हत्तदैववशादिनेशः ॥ ९९ ।।
15