________________
|
मवत्या वागजालेऽहं पतिता, तेन तदने लज्जाश्रयणं कर्तव्यमभूत् । मातः ! स्वचातुर्य विद्याश्च स्वसमीपे न्यस्यतु । स्वश्लाषा कृत्वा मवत्या अपि मादृशी मुग्धा वाला दुखौध पासितध्या नाऽऽसीत् । कौतुकदर्शनार्थ गताया मे कान्त एव रुटा, एतच पुत्रार्थ मताया: स्वामिनाश इव मे स्थितिरभूत् । यधप्येतावत्कालं मया किमपि नाङ्गीक तथापि येन स्वनेत्राम्यां दृष्टं स कियत्काल वश्चयितव्यो भवेत् ? कथय किं कुर्यो ? सद्वचः श्रावं श्रावं मे चेतो दुःखीयतेतराम् ।।
यता-असत्यमप्रत्ययमूलकारणं, कुवासनासम समद्धिवारणम् ।
विपनिदानं परवचनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम् ।। ९७ ।। कदाचिञ्चैवमिच्छा जायते, यदागः स्वीकृत्य धमार्थ प्रार्थयेय, कदाचिच्च कूपे सडागे वा पतित्वा प्रियेयम् । गुणावल्या एतद्वचो निशम्यैव कोपारुणनेत्रा रुषा देदयमानाऽसिपाणिवीरमती चन्द्रमुपसृत्य कृतस्नानं ध्यानायोपविष्टं तं पश्यन्त्येवाऽकस्मात्प
के निपात्य वक्षसि तस्थुषी प्रोचस्वाच-अरे दुष्ट छिद्रान्वेषिन पापिष्ठ ! वद त्वया वधू किमुक्ता ? अधुनात एव छिद्रान्वेषी त्वं पद्धत्वे मां कथं रक्षिष्यसि ? मत्तो देवापि बिभ्यति पुनरते का वार्ता ? दीनारस्थः कीट इव राज्यस्थस्त्वं मदेन धन्यमन्योऽसि, पर महत्तमिदं राज्यमस्तीति त्वया न विस्मतव्यम् । स्वयमपि राजा बोनुमाऽस्मि तवाऽऽवश्यकता नास्ति स्वेष्टदेवं स्मर, अधुना त्वां जीवन्तं न त्यक्ष्यामि । विमातुर्वचः श्रुत्वा यिमूढे भर्तरि गुणावली स्वाऽश्चलं प्रसार्य सानुनयं वीरमती पाह-- पूज्यमातः 1 क्रोध सहर, अस्याऽनिष्टेन जना भवतीमेव गर्हिष्यन्ति । मम जीवनावधि सौभाग्यमचलं रक्ष, पादयोः पतामि, अजालं प्रसार्यतज्जीवनमिधा याचे । दुर्भाग्यादेवस्य छिद्रान्वेषण प्रत्यासम्नविपदा मया भवत्या उक्तम् ।
**SUST