________________
भवता न कर्तव्यः । ततश्चन्द्रेणोक्तम्-अयि राहि! क्रोधं जहिहि यथेष्टं कुरु । स्वमवृत्तान्त कथनेन ऋोधकरणस्य का वार्ता ? चिरान्मत्साहचर्येऽपि मम हास्यकरणं स्वाज्ञातमस्ति किम् ? अस्तु, मम तु स्वस्त्रमः सत्यमेव प्रतीयते नतु भ्रमः । विधाका बथवष्योर्युग्म
साधु कृतं, मारपत्र सुखेन र ! तन मनन कार्ग, काया कदाचिन्ममाऽपि कौतुकादिक दर्शनीय, यथा त्वया सह ममाऽपि || कार्य सिध्येत । किन्तु रानिमहोदये ! तत्र यथार्थ रूप मपाध्यैव दृष्टमद्ययावदहं त्वां ज्ञातुं नाशक
महोदये ! तब यथार्थ रूपमपायव दृशमद्ययावदह शं जात नाशकम । एतनिशम्य सा माह-प्रिय ! मर्मभिदा तब वयसा प्रेममेदो लक्ष्यते, इदं ते कपटहास्यं विपलितेषुवचेतो दुनोति। कर्णजपकथनेन मय्यसंतुष्टो भवान् भ्रमादपि | मत्कृतमकार्यकरणं नो शंकताम् । यथेह शयानमपि पति त्यक्त्वा कुलटेतस्ततो गच्छति, नाऽई तथेति ध्रुवं जानीहि । अतः पार- | परिकप्रेमविघातकं वचो नो ब्रवीतु, इति मुहः प्रार्थये, पुनर्याशी भवदिच्छा । प्रत्युत्तरमददानस्य राज्ञो वपुषि किमपि विवाहचिई दृष्ट्वाऽनेनैव प्रेमला परिणीतेति तस्या विश्वासो वन । तथापि कुधियाञ्कृततथ्यस्वीकृतिः सा गुणावली त्यक्तशय्ये राजनि वीरमतीसमीपमागता किंकर्तव्यमूढोपालम्भलुप्तषैर्या वीरमतीमवक्-मातः ! आवयोर्विमलापुरीगमनोदन्तज्ञः पतिदेवो मयि रुष्टोऽस्ति,
प्या भवत्या अपि तस्यैव विद्या प्रवलाऽस्तीति मन्ये । तदानीं कथिते मम वचसि प्रतीतिन कताऽवाम्यां। मिलित्वा छलितेन तेनैकाकिनवाड्यामेव परास्ते । अतः पूर्वमेव मयोक्तं यत्तस्य वचनं कठिनमस्ति, यश्चैतादृशं राज्यभार रहति संग्रामे वनाऽऽघातमिव शस्त्रप्रहारं सहते, स धीरो वीरः श्रीमिः कथं वशनीयो भवेत् ? एतदपि विचारणीयम् ।
पता-कर्थितस्यापि हि धैर्यवृत्ते-न शक्यते धैर्यगुणः प्रमाष्टुम् ।
अधोमुखस्याऽपि कृतस्प पहे-नाधः शिखा याति कदाचिदेव ॥ ९ ॥
NERAGAR