________________
रहस्यान्द्रो गदित:- महाशय ! सम्प्रत्यल्पशेषा रजनी वर्तये, पुनरस्य स्थानस्प त्यागः प्राय एव भवतः प्रियो भवेत्, परन्तुपायाडमा - वाक करणीयं १ सम्प्रत्यरमेव भवानितो गच्छेत्तदेव वरम् । सिंहलेशोक्ती राज्ञचन्द्रस्याऽतीवाऽप्रिया झावाभूत् परं येन सत्यसे गरेण तत्कथनानुसारमेव परिणयोऽपि सहर्ष कृतस्तथैव च स स्वविवाहितामपि पत्नी त्यक्त्वा ततो गमनाय मति चक्रे यतो बुद्धिमते निपुणाय स्वल्पोऽपि संकेतः कार्यार्थ पर्याप्तो भवति । स्वरितमेवैको रथः सज्जीवस्वमारूझ सपत्नीको राजा चन्द्रो निवासस्थान परावर्तत । तत्रागते द्वापि विविक्तस्थान आसावां तत्र पतिदेवस्याद्विग्नमनः प्रेमलया दृष्टम् । यथोल्लासः परिणयसमये सोऽदेवनकाले नाssसीत्, यस्तदानीमासीत्स साम्प्रतं सोऽपि नास्ति क्षमे क्षणे विपरीतो लक्ष्यते । यदेत्थं प्रेमलाऽऽलोचयन्त्यासी सदैव हिंसकमन्त्रिणागत्य संकेतितभाषया क्षिप्रं तत्स्यानत्यागाय चन्द्रो निवेदितः । झटिति ज्ञातसंकेत चन्द्रो महत्वसामञ्जस्ये पपात, यत एकत्र प्रेमलायाः प्रेमापरत्र कनकध्वजाय कृतोद्वादश्राकर्षय नासीत्पुनः कदाचिद् बीरमती वृक्षमा विमापुरी गच्छेदा मे का गतिर्भवेदिति तस्य चिन्ताऽपि संज्ञाता । एतत्त्रिविधकारणेन मुक्तकंचुकोऽहिरिन स कथंचित्प्रेमलाप्रेम व्यक्त्वोत्तस्थौ । परं तत्करं गृहत्या प्रेमयोक्तम्- प्रभो ! क व्रजसि १ चन्द्रेणाऽमाणि प्रिये ! मलं त्यक्त्वेदानी मे त्रागच्छामि । साऽपि जलपात्र नीत्वा तदनु जगाम । परावर्तितुं तनिषेविताऽपि सा शंकपा तदुक्तमेकमपि न शुश्राव निरुपायाद्राजोऽपि ततः परावर्तनं शीघ्रमेवाभूत् । तदनन्तरमेव पुनर्हिस कमन्त्रिणाऽऽगत्यान्योक्त्या राज्ञे चन्द्राय संकेतः कृतः - 'हे रात्रिभूष ! चन्द्र 1 पक्षे-दे निशाटन ! गंतु शीघ्रगं कुरु यदि तव रूपं प्रकट भविष्यत् । ज्ञातसंकेतो राजा चन्द्रः संकेतं जानमपि किं कुर्यात्प्रेमला या चातुर्यस्य पुरस्तस्मैको युवामः साफल्यं नाऽगमत् । स गन्तुमनेकशो द्वारवेशं गतोऽपि सुगन्धः पुष्पमिव प्रेमला तस्थानुगमनं नाऽमुख दिवि वां प्रवार्या