________________
राज्ञा चन्द्रेण विचारित यदियं प्रेमलालच्छी चतुरा मृत्वाऽपि ऋजुस्वभावतया मन सांकेतिकोनि न विवेद । अवसरे प्राप्त है पुनरपि स्पष्टशब्देन स्वनामादिबोधनमुचित भविष्यतीति विचार्य बहुकालं रममाणेन प्रान्ते स्वाभिप्राय प्रकटयता तेनोक्तम्- | पूर्व ओर है आभानगरी, चन्द्रपति का राज्य जहां। फ्रीड़ा योग्य भवन हैं उनके पास भी है रम्य यहां। वैसी यहां सजावट हो तो, जी अपना बहलायें दम । निरस खेलमें कहोसुन्दरी, केसे रात बितायें हम!।
राज्ञो वचनं श्रुत्वा तदानीं प्रेमला विचारे निमग्ना सती स्वमनसि विचारितवती-पतिदेव इत्थानवसरवार्ता कथं कुर्वमस्ति ? अयन्तु सिंहलपुरीतो मम विवाहायाजातोऽस्ति, परं तत्रत्यप्रशंसामकुर्वाण आभानगर्या भवनस्य तदुपान्तस्य च गुणवर्णनं ५ कथं करोति ? कदाचिसिहलकुमारस्थाने आभानरेश एव मामुपपन्तुमागतो भवेत्चर्हि अवश्यमत्र वचने गूढ़ रहस्पमस्ति, 2 अन्यथाऽप्रासंगिकी वार्ता कथं कथयति ? तदनन्तरमेवाऽवदेवनं समाप्त जातं, राजा चन्द्रश्च मोजनार्थमास्त । प्रेमला तु तद्रहस्य- |
ज्ञानाय यतमानापि सिंहलपुरीराजकुमारणामापुर्यादेः प्रशंसा कथमकारि ? तद् बोद्धं न शनाक | अस्तु, भोजनं कुर्वता चन्द्रेण हूँ ५] जलं याचितम् । अभ्यणे शीतलजलपरिपूर्णा भंगार: स्थापित आसीत्ततो जल लावा प्रेमलया चन्द्रः बाधितः तस्पियमेव चन्द्रोऽब्रवीत-18 | प्रिये ! कि त्वया गंगाजलं पीतमस्ति ? सदग्रेऽदो जलमस्वादुतरं ज्ञायते । एतनिशम्य सा पुनरपि विचाराऽपारे निमज्जति ५
M स्म, मनसि चै विचारिसवती-अस्य सिंहलपुरी तु सिन्धुनदी निकषा वर्तते, गंगा च पूर्वस्यां दिशि सा लनेन दृष्टाऽपि नो । 18| भवेत् । पुनरय सदुदकवर्णनं कथं करोति ? अत्र वचस्यपि गृहरहस्यस्य संभवोऽस्ति । तया नेत्रमुत्थाप्य चन्द्राभिमुखं दृष्ट, 12
तदा तस्य चेत उचटितमिवातीव लक्षितम् । तदा पुनरपि चिन्तान्त्रिता सा स्वमनचिन्ताजाले प्रस्फुटीक मलगनदेव सिंहलाधीशेन
RESEX