________________
-ज
B
11
यूयै प्रार्थयेयुस्तदा प्रेमलयोपयन्तुं मत्प्रार्थनामुरीकरिष्यतीत्थं तत्र चिन्ता दूरमेष्यति । एवमाभाष्य देव्यन्तर्दघे, तेन तुष्टो ममाघीशः परिणयकार्यभाग भवितुं लयः । शनैः शनैः परिणयप्रस्थानषेला समुपस्थिता तद्दिनेऽधिजं कौशेयप्रावृतशिविकायां कुमारवेश्याऽस्माभिमिलापुरी प्रस्थानं चक्रे | परमस्माकमिदं कपटजालं केsपि न विविदा । इत्थमाडम्बरेण चर्य विमलापुरीमागताः, अत्र राज्ञा मकरध्वजेनाऽस्माकमावासादिचारुप्रबन्धः पूर्वत एव कारितोऽतो बहुदिनात्तस्याऽऽति सुखेन गृह्णन्तः स्मः । राजन् ! एवमेतावत्कालपर्यन्तमस्माकं काठिन्यसमक्षं कर्तव्यं नाऽभूत्परमचैव विवाददिनमतोऽस्माकं लज्जारक्षमवि भाकरस्थनस्ति, तस्मादुत्सुका वयं भवत्प्रतीक्षां कुर्वन्त आस्म । मत्रानन्यत्र न गच्छेतदर्थं मया सन्ध्यात् एव प्रतिगोपुरं स्वसेत्रका नियुक्ता देव्युत्त्यनुसारेण प्रतिबोधितास्ते भवन्तं विज्ञायाऽऽनिन्युः । सम्प्रति ममाऽनुनयं स्वीकृत्व कनकध्वज कुमारार्थं प्रेमलाच्छी परेषयतु भवताऽसीकृते यमनशनेन प्राणांस्त्यक्ष्यामो ऽतोऽस्माकं जीवनमरणे भवत्पचशाखस्थे स्तः । यदि भवानुक्तं कार्यं न करिष्यति तदाऽप्रतिष्ठान्लापितानः
हसिष्यन्ति ततोऽधिककथनस्याज्जसरी नाऽस्ति । अस्मिन्नवसरे भवान् यदि विवदिष्यते तदा यजमानस्यासत्वान्मन्त्रभेदो भविष्यति । भवता यत्कारयितुमिच्छामि तत्कथमप्य कर्तव्यं नास्ति । यतोऽनेकशोऽन्यार्थमन्यैः परिणयः कृतोऽस्ति । एतत्कार्य नृप कूलदेव्याऽऽदेशानुसारेण भवति, अतोऽत्र कार्य दोषलेशोऽपि नास्ति कृपया समयमनंष्ट्रा ममाम्यर्थनामङ्गीकरोतु, येनावे कर्त्तव्यं शुभकार्य कुर्याम् । हिंसकमन्त्रिणोक्तं निशम्य राज्ञा चन्द्रेण सिंहलेशः प्रोचे - राजन् । इदं कार्यं नितरामयुक्तं कृतं तदर्थमन्त्रिणो बहुलाऽपि निन्दाऽल्पायते । राजकुमार्याः पाणिग्रहणं कृत्वा भवद्भ्य: समर्पणमयुक्तं मन्ये, अनेन क्षात्रधर्मोऽपि नाशं याति । कृपया तदर्थ मां नाभ्यर्थयेत मयेदं लोकनीतिविरुद्ध सदाचारवर्जितं कुगतिपथप्रदीपकं कार्यमकायमस्ति । यतः