________________
18 वाऽस्ति, भवतोऽनुमतिश्चेत्तदाऽयं सम्बन्धो निवतव्यः । चातुर्यचको मकरध्वजस्य मन्त्री बदति स्म-महाराज ! पान्थानां 2 है वचसि तथ्यावथ्ययोः का प्रत्ययः । सर्वे वैदेशिकाः स्वस्वदेश प्रशंसन्ति । कोऽपि स्वमातरं डाकिनीति न वति, वरूप काणं | वाऽपि जामातरं वधः प्रशंसत्येव । एवे व्यापारिणस्तत्र वास्तव्या अतस्तेषां कयने न विश्वसनीयमिति ममाऽनुमतिरस्ति । यद्य. ट।
न्यदेशीया व्यापारिणः पान्यो वा वदेत्तदैवेदं तय मन्तव्यम् । मन्त्रिणोक्त सत्पं मत्वा राजोररीचकार, तदनन्तरं समां Ki विसृज्य राजा मृगयार्थमरण्येऽतीव विचरन् मृगादिपशूनामाखेट कर्तुमजगत् । तदैव सचिवोऽपि ताजगाम, राजानं श्रान्त हावा
द्वावपि तडागतटे तस्थिवांसो विशश्रमतुः । सस्मिमेव काले कैश्चित्साधुकारस्तेनैव पथा निर्गच्छनिर्जलपानार्थ तत्रागत्य तस्थे । | राजा तान् सर्वान् समास्याऽपृच्छतु-भवन्तो वैवेशिका पेशदेशान्तर भ्रान्तोनाऽऽगताः सन्ति, देशान्तरस्थं विचित्रमाश्चर्यमय
मृतश्च पृतं श्रोतुकामोऽस्मि । मवद्रिस्तादर्श वृत्तान्तं दृष्टं श्रुतं वा भवेत, श्रावयितुं कृपा विधेया। भूपतेरुक्तमाकर्ण्य क्रायिका | उपविश्याऽन्यदेशीयं धृतं गदितुमारभन्त-धराधीश ! कियदिनस्य समाचारोऽस्ति, यद्वयं सिन्धदेशमगच्छाम । तत्र सिंहलपुर्या कनकरथनामा राजा राज्यं करोति, कनकध्वजनाम्नस्तत्पुत्रस्य रूपलावण्यादिप्रशंसा परितस्सन्यते, पुनस्तेनैव कारणेन तत्रेदमाश्चर्य यत्स सदैव गुप्तगृह एव रक्ष्यते, बहिनिर्गमने कस्यचित्रावातमयाद्रवेरातपात्तस्य मृदुशरीरस्य म्लानशंकया च बहिनियतीति श्रूयते । इत्थं विविधत्तं कथयत्म्यो पणिगुम्यो मोदमानो राजा पुरस्कारं दचा वान विसर्जामास सदानी वस्प सौन्दर्यविषये निःसन्देहो राजा प्रेमलायाः परिणय मनसि तेन कनकचजकमारेण सह स्थिरीचकार | तावत्कालमपि ससन्देहो मन्त्री नृपमबह