________________
यतः-कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ ७७ ।।
जिनेश्वरचक्रवर्तिबलदेवघासुदेवप्रतिवासुदेवसदृशानामपि कुतकर्म भोक्तव्यमेव मवति, तदा सामान्यपुरुषाणां का वार्ता ? यतः- ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डमाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे ।
रुदो पेन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।।७८11 यश्च सर्व सुकृतमेव करोति, स एव निरन्तर समभाग भवति पर पुष्पाक्षरोह सर्वमेव क्षीयते । .. ___ यतः-तापचन्द्रवलं ततो ग्रहबलं ताराबलं भूगलं, तावत्सियति वाञ्छितार्थमखिलं सावनः सजनः ।
मुद्रामण्डलतन्त्रमन्त्रमहिमा तावस्कृत पौरुषं, यावत्पुण्यमिदं समा विजयते पुण्यक्षये क्षीयते ॥७९॥ अता मया त्वत्कमोनुसारतः सम्बगेव बरोदचस्तत्र कथमपि व्यतिक्रमोन भविष्यति। तदा तनिशम्य म्लानमना राजोचे-पथेच्छसि तथा कुरु, परं कृष्टिनं पुत्रं कथं यच्छसि ! सत्कारणं कथया क्षेत्री जगाद-राजन् ! अस्य कारणकयने मे काऽप्याऽऽात्तिर्नाऽस्ति शृणु-महर्द्धिकनामा मम पतिरस्ति, यस्यानां वे भार्ये स्वादे अपि सुखेन कार्ल गमवावः । कदाचिन्मे पतिर्मामनुक्त्वा साल्यै हारमेक मदातस्मिन् क्षणे मम हृदयेऽक्षमाग्निज्वाल, कलहं कुर्वत्योरावयो। पतिस्तदानीमागतः, वल्लमायाः सपल्या पक्षे जग्राह | तेनाई विमनस्का जाता, दै देव तवाऽचेनयाकर्षिताऽहमत्राता । तस्मिन् काले विमनस्कतया वरदाने मन मुखाकृष्टिपुत्रस्य वा॥ निःसृता । अस्माकमास्यामिःसृतं वचो जात्वपि विपरीतं न भवति, तच्च मानवानां भाग्यानुसारमेव निर्गच्छति । यत: यदुपातमन्यजन्मनि, शुभमशुभं वा स्वकर्मपरिणत्या । तच्छक्यमन्यथा नति, कर्तृ देवासुरैरपि वै||८०
EAR
RATAR