________________
-
-
%E
इति त्वया ज्ञायत एव, इत्यं राझी सान्त्वयित्वा, राङ्गाजमाहूतः सर्वा वार्ता च पगपत, गंभीरतया विद्यार्याऽष्टम६ तपसा कुलदेवीमाराध्य, हा प्रसाघ, पुत्रप्राप्त्यै मया विचारोदायि । राशेऽप्येप विचारो व्यरोचत, अतः स द्वितीयदिनाव कुल
व्याराधनं प्रारेमे । तृतीयदिने कुलदेवी प्रादुरासीघस्याबरणी भूमिवश्चतुरालिप्रमाणमुस्थितावास्ताम् । सुरभिपुष्पा जालितकंठा स्थिराऽचिकनीनिका प्रसमवदना वखालंकारभूषितकाया. साभाणीत—ाजन् ! तवाराधनया प्रसन्नाऽस्मि सुखेन वरं || वृणीष, तब मनःकाममवश्यं पूरयिष्यामि । देव्याः करुगारसभरभृतं वचनं श्रुत्वा बद्धाञ्जली राजा प्राह-मातः । त्वं कुलवृद्धि-13 कारिणी, समृद्धिदायिनी दुःखहन्त्री साशापूरयित्री चाऽसि, अतो मया पुत्रार्थ तकाराधना कृता । यतो यस्याये पुत्रार्थ गृहे साधुनिमित्तं, हृदये ज्ञानार्थञ्चालकाशो न भवति, तस्येह जननमजननश्च समं भवति । मातः 1 पुत्रार्थ मम याचनाजश्यमङ्गीकार्या, यदि मे पुत्रो न भविष्पति, तदा मात्या आराधनं कः करिष्यति ? कर्थ या भवती मे कुलदेवी गणयिष्यते ! रत्नाकरतटस्थोऽपि जनो यदि दारिद्रयान मुच्येत, तहि रत्नाकरस्य लज्जास्पदमेव, तथैव ममाप्यपुत्रत्वं भवत्या एव पाजनकं भविष्यति । यद्यस्य
सेवकस्योपरि प्रसभाऽस्ति तर्हि वस्त्वन्तरनिरपेक्षस्य राध्याग्रहेण कृताराधरस्य मे पुत्ररत्नमवश्यं देहि । श्रीमत्या दयालेशतोऽपि 8 मम मनोरथा सफलीमविष्यतीति प्रत्ययोऽस्ति । तदाकर्ण्य सन्तुष्टा कुलदेव्युवाच-राजन् ! त्वत्पुण्ययोगेन व मनोरथो निश्यं
सेत्स्यति द्रुतमेव पुत्र लप्स्यसे, पर कुष्ठी पुत्रो भविष्यति । तनिशम्य साजली राजाक-हे प्रतिपाल्पे मातः प्रसन्नतया 16 कृपां विदधत्यपि दूषितं जगमिन्दापात्रं पुत्रं कथं प्रयच्छति । यदि दातव्योऽस्ति तर्हि सुलक्षणान्वितं निदोष पुत्रं ददातु । देव्यवोचव-राजन् ! चतुरो भूत्वापि वं कई मुर्खायसे ? यो पत्कर्म करोति स तदनुरूपमेव फलं भक्ते ।
R-ACHERS