________________
-
HORS
यत:-अंकायें तथ्ये या भवति वितथे वा किमपरं, प्रतीतो लोकेस्मिन् हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रवैस्ताहक तेजो न हि भवति कन्यां गत इति ।। ७२॥ __ अब प्राथमिक एवाऽऽवयोः संस्तवोऽभूत्तदाऽऽधारणैय मयैतदनुचित कार्य कारयितुमिच्छन्ति, किन्त्वनेन कोऽपि लामो न भवि.
व्यति। सुन्दरितमाया प्रेमलायाः कुष्टिनो राजकुमारस्य कनकध्वजस्व कंठे बन्धन महत्पापमस्ति । अस्य विवाहस्य विचारा सर्वथा त्याज्य ||8| द एवेति मे मतिः, यद्येवं कर्तुं न शक्यते तहि स्वदेशाऽऽवासी, एषोऽनुचितविचारश्च पथमभूत्तत्कथय ? यदि सकलं तथ्यवृत्तान्तं
निश्छलं कथयिष्यसि, तदा भवत्प्रार्थनायाः परामर्श करिष्यामि । यतोऽविचार्यकारी दुःखभाग भक्तीति सिद्धान्तसारः, यतः| सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ! वृणते हि विमश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः।।७३॥ ___ आभानरेशस्येदमाशापूर्ण वचो निशम्प हिंसकमन्त्री निजगाद-राजन् ! अधिसिन्धुतट सिन्धनामदेशे महती रमणीया च सिंहलपुरी विराजते, यत्र जनिमन्तो जना भाग्यमाजो मण्यन्ते । यस्या भवत्कृतपूर्वसंभाषः पतिरस्ति, तस्य रात्री कनकवती, चाहं ।
सचिवो हिंसकनामाऽस्मि ।राज्यस्याऽखिलं कार्य ममाऽधीनमस्ति ममाऽज्ञां विना तत्रत्यं तृणमपि विचलितं कर्तुं केऽपि न प्रभवन्ति, || मम राज्ञः समीपे चतुरङ्गिणी सेना महदैश्वर्य प्रजाश्च धनधान्यपरिपूर्णाः सन्ति । तत्र दरिद्रताया नामापि न श्रूयते यत्रागणितविषुधाः स्त्रियश्चाऽमराङ्गनाप्रतिमाः सुशीलाः पतिभक्तिपरायणाः शान्तप्रकृतयश्च सन्ति । कदाचिद्राज्ञी कनकवती प्रासादमघिहिता में पुत्रार्थ चिन्तयन्ती बहुशोकसंजाता श्रुधाराभिरार्द्रवसना शीतोच्छ्वासं निःसारयन्ती निर्जले शफरीव व्याकुलाऽभूत् । स्वामिन्या-18 स्वाशीमवस्थां विलोक्य कापिञ्चेटी धावमाना राजानमुपसृत्याऽखिल चान्त निवेदयामास । राजाऽपि द्रुतमागत्य वा समाश्वास्य
PLIERRORSENSE
.25***
*