________________
वैकमात्र स्थानमस्ति । तस्मात्कमपि विषयं भवतो गोपयितुं नेच्छामि । पादपोघुघुरून् बच्चा नर्तितव्यमस्त्येव पुनरवगुण्ठनस्य ६ प्रयोजनमेव किम् ? भवते यथार्थकथने न मे काप्यापत्तिरस्ति । कुमारकनकबजाय राजपुत्रीं प्रेमलालछी परिणयतु, एतदर्थमेव || । भवानस्माभिराकारितोऽस्ति । इयमेवाऽऽस्माकीना प्रार्थना वरिवर्ति चैतदर्थ विश्वामोऽस्ति, यन्मामकं कार्य भवानवश्यं करिष्यति ।
एतच्छुत्ला चन्द्र आह-किमेतद् यूयं कथयथ ? प्रेमलालछी सिंहलकुमारः परिणेतेति श्रुत्वा तदुत्सर्व द्रष्टुमेवाऽहमिहाऽऽपातः । * मादृशोऽन्येऽपि समागता दर्शकाः प्रेमलादेव्याः सिंहलकुमारेण सत्रोद्धाहो भविष्यत्येवं वदन्ति । परं कनकध्वजस्ता कथं न परिमेष्यति ? । इति कृपया मां बोधयतु । तत्र तस्य का वाऽऽपत्तिः ? ययाऽमुं भारं मच्छिसि प्रक्षिपति भवान्-एतनिशम्य मन्त्रिणोचे-ाजन् !
कुमारकनकध्वजः पूर्वजन्मकर्मविपाकेन कुष्ठयस्ति, एसङ्घसं कस्मा अपि वक्तव्यं नास्ति । कथमपि तस्य पाणिग्रहस्तया समं | |निश्चितोऽसापरं तस्य निर्वाहो मवत्करकमलेऽस्ति। प्रबलवातेन मध्ये समुद्र नीयमानाया नावस्तटानयनमिव सिंहलनरेशस्य लजाया |
एवं ब्रवन्त मन्त्रिणं चन्टोजोचत नीतस्य पारस्य परिणयो भवता कथं स्थिरोकारि? | रामकुमार्या समं काऽपि शत्रुताऽऽसील्किम् ? यतस्तस्याः परिणया कृष्टिना सइ कारयितुमागताः । इत्थं तस्या जीवित कथं । * व्यर्थीकुरुथ ? अमुं पापमारश्च मयि कथं न्यस्यथ ? तया मम परिणयः कि कदाचिदपि समरति ? मयि ताशी योग्यताऽपि नास्ति, 13
तथापि कथमित्कृतेऽपि पाणिग्रहेऽनन्तरं पुनर्भवते समर्पण मया कथं संभविष्यते ? इत्थं राज्ञा पन्द्रेण प्रतिबोधितेऽपि हिंसक मन्त्रिणि सिंहलनरेशे च तद्वचनस्य प्रभाको लेशमात्रमपि नाभवम् । तो पूर्ववत्तस्य प्रार्थनां कृतवन्तावाऽऽस्ता प्रान्से पन्द्रो । हिंसकर्मत्रिणं विजनमानीयोवाच-मवन्तोऽमुमनुपितमारं महिमापहार मयि कथं निदधति ।।