________________
N
ALSARKI
| निपुणा मृत्वाऽपि कथमित्थं मुखथ आवयोः कश्चित्संस्तवोऽपि नास्ति । चन्द्रस्तु पूर्वदिशः स्वामी, अश्व साधारणः क्षत्रियकुमारोऽस्पां स्थितौ धात्वाऽप्येवंकारं वातों कथै कुरुथ १ कदाचिन्मम चन्द्रस्य च रूपवयःसाम्यं दृष्ट्वा प्रान्तौ पतिताः स्थेति शायते । इह जगति बहवः सरूपाः समानवयस्काश्च दृगाते, परं तेषां गुणमविवाय ते: सम्बन्धस्थापनं न वरम् । कर्पूरलवणयोरोज्ज्वल्यसाम्येऽपि त्योर्गुणे गगनपातालवद् मेदो भवति । परमवसरे प्राप्ते तयोः सत्यस्वरूपमवगम्यत एव ।
यता-न विना मधुमासेन, अन्तरं पिककाकयोः। वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः ॥३९।।
भतो भ्रमे मा पततु, मम च कृपयागमनायाऽनुजानीहिएतदार ये सिंहलाधिप आह-राजन् । इत्थं वातयाऽई प्रतारितुं न शक्यते, मम सम्यग्ज्ञातोऽभूद्यद् भवानेवाऽभानरेशोस्तीति । यतः सत्पुरुषाः सल्लक्षणेन कदाचिदपि तिरोहितान सिष्टंति, सदाचरणान्येव तान् प्रकटयन्ति । यथाऽलार्जले निमज्जयन्तु जनाः, परंता ऊर्ध्वीभवनेन विना न तिष्ठन्ति । कस्तूरी सुरभिणा स्वयमेव सेवा भवति, तथा भवानप्यस्ति । क्यं चिराद् भवदागमनमार्ग प्रतीक्षमाणा आस्म, अयोचितसमये भवदागमनमभूत् । अधुना स्वापनुतिस्त्यज्यतां, | मम चेक कार्य कृत्वा मां शाश्चतिकाऽऽधमपेनाऽनुगृहाण। उभयोरित्थं वार्तालापे भवत्येव सिंहलराजस्य हिंसकनामा मन्त्री तत्रा- 16 जगाम स च महान दुर्बुद्धिा कपटी कुटिलः कदाग्रही चाऽसीत् । मिथ्याक्लानन्तु तस्य प्रधानो धर्म इवाऽऽसीदिति चाऽऽच्छभेर चन्द्र प्रणम्य, स्वासनं गृहीत्वा स्वकौटिल्यप्रकटनमारेभे। प्रसन्नवदनः स प्राइ-हे नरेश्वरचन्द्र ! अघाऽस्माकं भवद्दर्शनेन परमानन्दो बम्ब, सम्प्रति भवता मम महाराजस्याञ्जाऽङ्गीकर्चव्यैव भविष्यति, यतो वयं न खलु सलका यद् भवद्वाक्प्रपञ्चे पतेम । अतः सम्प्रति समयातिक्रमणं न क्रियता, पुनर्मम कार्यसम्पादन विना भवतो गमनमसंभवमित्यपि जानीहि । अस्माकं भवतो महती आशा वर्वति,
teCCPROCO 16
नवरुनना