________________
कस्याश्चिकल्पनाया आधारेणाऽस्माभिर्भवान् बलानिगृह्य नाऽऽनायि, किन्तु देव्या वचनेनैव भवन्तमबोधि । कार्यमनल्पं समयश्च स्तोकोऽतोऽधुनाऽस्वीकारं मा कृथाः, रात्रेध व्यतीयाय भवता च कार्य कारयितव्यमस्ति, पुनः कार्यमपि महल कथयामि । | भवानहाविश्यमपि उस्तारसारणमपि भशापर्जनीथं, माश्चाऽऽज्ञापय यथा नैर्जी प्रार्थनां भवते निवेदयेयम् । हिंसकमन्त्रिणः | स्फुटमिदं कथनं निशम्य राजा चन्द्रः परम वैविध्यमवाप । तदानी स किश्चित्काल स्वीकाराऽस्वीकारविचारे निमग्नः सन् प्रान्त | चकथत् अस्तु, यत्कर्तव्यं तदाऽऽज्ञापयतु । भवद्भिश्चन्द्रार्थ कथं व्याकुलीभूयते ? किमिह जगति परैर्भवस्कार्य साध्य न भवेत् ? साधु साधु सम्प्रति वक्तव्यमुच्यताम् । आमानगरीवास्तव्योऽहमपि चन्द्रसाध्य कार्य कर्तुं शक्नोमि । तदाभापतेर्वचनं श्रुत्वाध्यमेव । राजा चन्द्रो नाऽन्य इति सिंहलाऽधिपो विश्वसिति स्म, तेन नृपः पर मुमुदे निज मन्त्रिणमभिददर्श च। मन्युवाच-हे राजन् ! |51 भाभानरेशो भवतः सकला चिन्तां दूरीकर्तुमहोऽस्ति । अनेन सह कोऽपि विषयोगोपनीयो नाऽस्ति, स्वाभिप्रायमेनं स्पर्ट कथयतु, यतोलजया विषयमप्रकाश्य कार्य नैय सेत्स्यति । यतो धनधान्यविद्यासंग्रहादारव्यवहारधर्मकार्यादिषु लज्जा विहायव सुखी भवेजनः ।
मन्त्रिणो वचनं श्रुत्वा राजा चन्द्रश्चेतसि चिन्तयामास-एतेषामान्तरिफाऽभिप्रायः क इति न झायते न जाने किं कार्य कर्तव्य | भवेत् ? मया निष्पत्स्यते न वेति ? इदानीन्स्वहमेतेषां पञ्जरे नितान्त पतितोऽस्मि । एते सर्वे धूर्ती वश्चका इव दृश्यन्ते, परमधुना | वेषां पचनश्रवणं तूष्णी सस्करणश्चान्तरा नाज्योपायो दृश्यते । इत्यं विचारयन्त चन्द्रमवलोक्य सिंहलपतिनोचे-राजन् ! मा चिन्तीन वयं धूर्तायतोमवन्त वश्चयिष्यामः, स्वान्से स्वल्पमपि संदेहं मागाः । मशदृशान परोपकारिपुरुषान् जननी विरलान् जनयति।