________________
& प्रणम्य सादरं सममंसत । राजमवनं यावद् गच्छता वेन सह जनतया संकलं मार्गमभवत्कष्टेन सर्वे राजमानमविशन् । राजबन्द्रस्या
मना शेव जिलाधीशाक पूर्वोत्र विदिताऽभदतः स तस्य स्वागत कियारचनायामासक्त आसीत् । यदा व सिंहलपति8 स्तदागमनारावमयौपीनदा विजयवाद्यैः सहाऽग्रे गला ससत्कार से स्वावासस्थानमानीय स्वास नमुपवेश्याञ्चकवत-हे मानरेश! र भवत्पादन्यासेनाऽधेयं नगरीदश स्थान पूतमहमपि दर्शनेन कसार्थोऽभवम् । चिरकालिकी भवदर्शनाभिलाषाय पूर्णाभदरस्थोऽपि
भवान्मे हृदयस्थ एवाऽसीत् । ययाऽसमिहितोऽपि भानुः कमलकुलानि प्रफुल्लयति, तथा भवन्नाम सुयशव श्रावं श्रावं वयं हृष्टा । का आस्म, अघ भवतः सद्यो दर्शनेनाऽस्माकं हर्षातिरेको बभूव, सकलावाशाः सफलत्वमगमन् । इत्य सभूमिकाबन्धं पिहलनरेशश्चन्द्र
कुशलप्रश्नं पृष्ट्वावादीत-स्वामिन् ! श्रीमानन्तर्यामी मम शिरोभूषणमस्ति, यथा मयूरश्चातको सृष्टि, क्त्सो मातरं, क्या वयमपि
श्रीमन्तमिच्छामः । श्रीमतामागमनेनाऽस्माकं जीवितं साफल्यमाप, यतः प्रभुकृपां विना सत्पुरुषाणां दर्शनं दुर्लभं भवति । साम्प्रतं | ४ा वयं श्रीमतां का सत्कृति कुर्वीमहि ? यतः श्रीमन्तो वदान्यसमा भवदने वयमगण्याः सः । यदि मद्राज्ये समागच्छेयुस्तदा प्रायो है वयं किश्चित्सेवां विदध्याम, परमियं विमलापुरी मदर्थ विदेशवदस्ति । अत्र तु यथा माता पुत्रस्यावलोकनमात्रेणैव सन्तुष्टमन्या ।
भवति, तथैव वयमपि भवता केवलं प्रणम्पैव धन्यमन्या भवितुं शक्नुमः । यदि कदाचिदवसर आयास्यति तदा भवन्तो। द्रस्यन्ति, यद्वयमपि प्राघुणिकानां सस्कृती केम्पोऽपि न्यूना न स्मः । इत्थं सिंहलाधिपः सकीयां सो वार्वात पन्द्रनृस्मकथयत्, किन्तु वस्य कथनसारांशः किमिति राजा पन्द्रो न बुबुधे। सचेभ्यः सर्वेम्पोऽपि दूरावस्थानेनैवात्मनः श्रेयोऽमन्यत । अतः स जगादहे राजन् ! भवांश्चन्द्रनमेषत्थं मामबरुध्य कथं सम्मानयति ? महमेको वैदेशिक पधिकोऽस्मि | श्रीमन्तो महान्वो राजानोऽधीर
-
-