________________
RA
दृश्यमानाऽऽसीत् । विविधमनोहरोपवनानि रमणीयतरतडागा अनंतपाः प्रासादाम दर्शकाना घेतोहरणाय परस्परं कृतग्लहा वाअसन् । नगरप्रासादा आलोकोज्वलज्योतिषा जाज्वल्यमाना विलसन्ति, सर्वमेतदवलोक्य गुणावली बीरमतीमपृच्छत्-भाव! किमाख्येयं नगरी? वीरमत्योद-इयमेव विमलापुर्यस्ति, यो द्रष्टुमागतासे । अस्मिमेव समये माकन्दपादपोऽम्बरादवनीतलमव-13 सतार, नगरान् पहिरुश्वने तस्थौ च वीरमतीगुणावल्यौ तस्मादुसीर्य नगराभिमुख घेरतुः । पश्चाद्राजा चन्द्रोऽपि तदनुगमनक्रमेण || जगाम । मातुरमुतविद्यावलोकनेन तन्मनसि किचिदपि भयसंचारो नाजनि, यतो वीरपुरुषो मृगेन्द्र इव निरन्तरं निर्मीको मवति । यतः एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिंता, मृगेन्द्रस्य न जायते ।। ६६ ।।
शनैः शनैरुमे नगर विविशतुः, राजा चन्द्रोऽप्येतावत्कालं ताम्यां सहेवाऽऽसीत नगरप्रवेशानन्तरं वीरमती गुणावली कृत्स्नं नगरं प्रान्त्वा भ्रान्त्यादर्शयत । पश्चादुभाम्यां विवाहमण्डपो जग्मे तत्र नृत्यगानवाद्यादीनां ध्वनिर्गुञ्जमान आसीत् । | तदानीं वरवध्वोरागमने विलम्ब आसीत्, अतस्ते तत्रैव संतिष्ठमाने परितो देदीप्यमानां शोभा द्रष्टुमलगताम् ॥
___ अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य सप्तमपरिच्छेदेऽघटितविचित्रघटना
इत्थं निर्विघ्नया वीरमतीगुणावल्यो विवाहमण्डपमीयतः परं राजा चन्द्रो नगरं प्रविशमेव वाषया बाधितोऽभूत, येन तस्य। है सर्वोऽपि कार्यक्रमो व्यत्यासत्वमाप । नगरस्य प्रथमद्वारे पादे निहिवे सस्येव कश्चिमशिरोद्वारपालः पूर्वसंस्तुत इख से अणनाम ।
तथा लोकमाना साधयों राजा मामन्यं वा प्रणमतीवि चिन्तपति स्म । कोपालः पुनरपि तं विस्मापयमुवाच-जयतु जयतु
AAR
लक