________________
T
........
है। तृतीय ईशानेन्द्रेण, चतुर्थो माहेन्द्रेण, पञ्चमो ब्रह्मेन्द्रेण, फ्ठो अवनपतीन्द्रेण, सप्तमः सागरपत्रिणा, अष्टमो व्यन्तरेन्द्रेण, नवमश्चन्द्रय
शोनूपेण, दश्चमश्चक्रायुधेनाकारि । एवं दशवोऽस्य तीर्थस्योद्धारोऽसत्पुनरपि रामपन्द्रेण करिष्यमाण उद्धरोऽवशिष्टोऽस्ति । ४] प्रियवधु ! त्रिविधिनैन बन्दस्व, यतोऽस्य संसारसागरस्योचरणायाऽयं साक्षाचरिकल्पोऽस्ति ।
। यतः-यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशाहन्स्यपदकृत, स जीयाद्विमलाचलः ।। ६४ ॥ 1 कियहरे गत्वा गिरनारतीर्थ दर्शयन्ती वीरमती जमाद, पञ्य-गिरनारगिरिरागतोष राजुलपतिना श्रीनेमिनाथस्वामिना
5] मुक्तिवध्वाः पाणिग्रहणं करिष्यते । एतचीर्थमपि सिद्धाचनानुरूपं फलमदं विद्धि । है यदुक्तं-स्पृष्ट्वा शत्रुक्षयं तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ।। ६५ ।।।
इहैवैकस्मिन् स्थाने हस्तिनः पादो निमग्नोऽमदतस्तत्र गजपदकुंडं व्यरच्यत, अनेन क्रमेण नूनं नूनं तीर्थमीक्षमाणे ते उमे प्रसमक्या विमलापुरीमभिचेरतुः । अग्रे निःसन्य वीरमती पाह-ईशस्त्र, इह नदीसमुद्रयोः संगमो भवति लक्षणोदधिरयं जम्बूद्वीपस्थ चतुर्दिक्षु वलयाकारः पतितोऽस्ति विविधरत्ननामत्र राशिर्वर्तते । द्विलक्षयोजनायामस्तटे किचिनिम्नो मध्येशाधो दशसहस
योजनमिततटमध्यदेशोऽयमुदधिरस्ति, पुनरस्य सहस्रयोजनं निम्नत्वं चाम्ति यस्य वीचयः पोउशसहस्रयोजनमूर्ध्वमुच्छलन्ति । अत्र 18] गम्यूर्ति यावद् बल्लयो वर्धन्ते किंचा, परितः कलशाकाराश्चत्वारो भुवनपतयो भवन्ति येषामास्यानि दशयोजनप्रमाणानि सहस्त्र९ योजनमित स्थौल्य, लक्ष्योजनदैर्घ्यश्चाऽस्ति । अस्माद् धनवातानुवातयोनिर्गमनेनास्य कल्लोला भृशमुच्छलन्ति यनिवारणायानिश
सुरगणा दण्डहस्सास्तिष्ठन्ति सर्वमेतच्छाश्वविक्रमस्ति । एवंविधां वार्ता गर्वाणे हे त्रिमलापुरी निकपेयतुर्यस्याः सुषमा इरादेव
REAK