________________
L
भवत्पथ्यागत स्थानविशेष गुणावली दर्शयन्ती वीरमती तस्य वर्णनं कुर्वती जगाम । समागतायां गंगायां सा पभाषे-प्रियवधु ! पश्येयं परमपाविनी गंगाऽस्ति यस्यां स्नानमात्रेण प्राणिनामेनोमलं धौते भवति । पश्येयं कालिन्दी नद्यस्ति, चैतस्या अपि जलं पाढे निर्मलं नीलं दृश्यते। इत्थं मार्गस्थ सकलं वस्तु दर्शयन्ती तेषां गुणश्च विवृण्वती जगाम । पुनरग्रे दृश्यमानमष्टापदगिरि गुणावली दर्शयन्ती जगाद-पुत्रवधु ! पश्यायमापदाद्रिविधतेन भरतेन निर्मापितं स्वर्णमणिमयं जिनचैत्यं सुशोभितमस्ति । अत: पूर्वस्या दिशि भगवतः श्रीऋषभदेवस्य भगवतोऽजितनाथस्य च, दक्षिणस्यां संभवनाथादीनां चतुर्णा, पश्चिमायां सुपार्श्वनाथादीनामष्टानामुतरस्यां च धर्मनाथादीनां दशानां तीर्थराणां मूर्तयो विद्यन्ते । अत्र रावणः समागत्य तीर्थकरनामकोपार्जयिष्यते, इममद्रिमेव परितो 18 वलयाकारा गंगा प्रवहति । पुनरने गते सम्मेतशिखरमवलोक्य वीरमत्योचे-प्रियक्धु ! एततीर्थ पन्दस्व यहोत्र प्रथमो द्वादशो द्वाविंशश्चतुर्विंश एतांस्तीर्थकरान विनावशिष्टास्तीर्थकरा मुक्ति लप्स्यन्ते, तेषु सप्तदशतीर्थकरा मोक्षं गता अवशिष्टास्त्रयोऽपि यास्यन्ति । अयं वैभारगिरिरयमयुंदाचलोऽयं सिद्धाचलवास्ति, तेषु सिद्धाचल एव पापौघहरणे श्रेष्ठतमो विद्यतेयतः कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य, तिर्यश्वोऽपि दिवं गताः॥१२॥ ___अस्य दर्शनमात्रेणैव जीवानां कृत्स्नं पापं नश्यति, पूर्वस्मिन् कालेऽत्र भगवानृषभदेवो नवनवतिपूर्ववारे समवस्तोऽभूत् । किंबहुना-वच्मः किमस्य चोच्चैस्त्वं, येन पूर्वजिनेशितुः । अधिरुपात्र लोकायं, पौत्रैरपि करे कृतम् ।। ६३ ।। ___ इहासंख्यातेमुनिभिः केवलज्ञान सिपद जग्मे । अस्प तीर्थस्य प्रथमोद्धारो भरतचक्रिणा, द्वितीयो राशा दंडवीर्येण,
EONE