________________
ACCINESS
८ मावबाज, समवस्तायामेव तस्यां राजाऽपि तामनुससार । सा तु वीरमत्याः सब वजन्त्यासीसतः स द्वारदेश एवं तिष्ठन् तयोर्वार्ता | * भोतमुलगत् । गुणावली च तां यष्टि वीरमत्यै समर्पयन्त्यकथयत्-मातः। एतस्कार्यन्तु कृत्वाइमागवा पतिदेवाच्च निःशंकाभवम्,
| किन्तु सम्प्रति नागरिकाणां साध्वसस्तु वर्तत एव | यदि तेम्पा केनचित् वयमवलोक्येमहि, कथंचिद् वा राज्ञः कर्णेऽयमुदन्तः पतेत चदाऽवश्यं मेऽनिष्ट भविष्यति, अतस्तदर्थमप्युपायो भवेदवश्यं करोतु । वीरमत्युवाच-प्रियवधु ! त्वं नितरां प्रान्ताऽसि त्व
मित्थ परे पदे कथं विभेषि ! मम जीवनमेवं कुर्वदेव व्यतीयाय । अधुना तथा करोमि, यथा मन्दिराद् पहिर्ये सन्ति, से सर्वे । प्रातर्यावद् गाढनिद्रायां निमग्ना भवेयुः। एतदाकर्ण्य राजा चन्द्रो भयभीततरोऽभमत, परन्तु क्षणान्तर पब भयनिवृत्तोऽप्यमत37 यस्मादतमन्दिरबहिता एत्र निद्रिता भविष्यन्तीति वीरमतीकथनमासीत, स तु मन्दिराभ्यन्तर एवाऽतिष्ठसतो राजनि चिरै भयस्यावकाशो न बभूव । अथ वीरमती गर्दभीरूपं धृत्वा घोरनादं चकार, यस्य श्रवणेन सर्वे नागरिका घोरनिद्रामापुर्ये यौवाऽऽसन्, ! ते तत्रैव निद्रादेव्युत्सङ्गे पतिता निसिमका समूचुः । इयश्च निद्रा मूछोप्रतिकतिरेवाऽऽसीदिति से सर्वे विपत्तावागतायामपि सूयोदयापूर्वमुस्थितुमसमर्था अभवन् । इत्थं नागरिकानवस्वापिन्या निद्रया मूञ्छितान् कृत्वा सह गुणावल्या वीरमती रहिनिरसरत् । राजा चन्द्रस्तु सर्व चरित्रं पश्यमेवाऽऽसीदतस्तयोबहिनिर्गच्छन्त्योरेव स विविक्ते समुपविष्टस्तयोर्वार्ता श्रुतबानासीत् । प्रभूर्वघुमुवाथ-मत्कृतनिद्रया नगरवासिनस्तथाक्वा यथा तत्र पटहादिघोषणेनाऽपि तेऽपनिद्रा न भविष्यन्ति । इदानीं चल, षयमुपवनममिगच्छामः । तत्र प्रवेशे सति द्वारदेशे यो रसाललोऽस्ति, तमारुध विमलापुरी ब्रजियामः ।।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षष्ठपरिच्छेदे धीरमतीगुणावल्योविमलापुरीप्रस्थानम्