________________
-
-
-
शेत इति गुणावली मेने, तदानीं तूष्णीमुत्थाय मन्दिराभिरगच्छद्राजाऽपि यान्त्यामेव तस्यां शीघ्रमुत्थायोपविश्य करेण करवालमारुष्य गुणावल्या अनुगमनक्रमेण चचाल । तमस्विन्यामपि गुणावली निर्मीकाऽऽसीत्ततस्तस्याः किमपि नृपोदन्तमवगतं नाभूत | 12 वत्र च वीरमती चिरासस्याः प्रतीक्षां कुर्वती तामायान्तीमवलोक्य प्रसन्ना बभूत्र, पृष्टिसृष्टयर्थश्च स्वविधा प्रशशंस । गुणावल्यपि तस्याश्चमत्कृति प्रशंसन्त्युवाच-पूज्यमातः ! श्रीमत्या आदेशानुसार पतिदेवं प्रस्वाप्यागताऽस्मीदानी यत्कर्तव्यं तत्करोतु । तस्य * जागरणात्पूर्वमेव ततः परावृत्यागच्छेपमितीच्छाष्टि, पर इन नाप सिदित न भवेत् । इतश्च राजा चन्द्रस्तिष्ठन् सर्वश्च वृत्तान्त | पश्यन्नासीत्तस्मिमेव समये वीरमत्योचे-प्रिययधु ! त्वमुद्यानाकरवीरवृक्षस्यैको यष्टिमानय तामभिमन्त्रितां कृत्वा ददामि । तया शयान | पति त्रिपक्ष्यसि, तदा स प्रातर्यावदपनिद्रो न भविष्यति । श्वश्रूवचनं श्रुस्वा गुणावली तदानीमेवोद्यानाद्यष्टिमानिनाय, तत्र सस्याः 21 संकोचो भयश्च न बभूव, सा शीघ्रं यष्टिमानीय वीरमरयाः करे न्यदधात । राजा सर्व वागूजालं शृण्वन्नेव झटिति स्वमन्दिरमागत्य
शय्यायां मनुष्याकृतिमिव वस्त्रैराच्छाद्य स्वयञ्च निभृते विवेश, यथा गुणावली त न पश्येद्यथास्थानं शयानञ्च जानीयात् । वीरमती 18
करवीरयष्टिमभिमन्य गुणावल्यै ददानोवाच-प्रियस्नुषे! पत्युस्त्वया मनामपि न भेतव्यम्, हृदये साहसं धेहि, मम कथितं शीघ्रतरमेव हैं * कृत्वाऽऽगच्छ । वीरमत्यादेशानुरूपं तां यष्टि गृहीत्वा गुणावली स्वहयेमियाय । पादध्वनि निशम्य यष्टिस्पर्शेन वा पतिर्न जाग-2
यांदिति शङ्कमाना गुणावली परितो विलोकयन्ती सावधानतया मन्द मन्दं शयनगृहं प्रविषेश। शय्याममिविलोकनेन महाराजो 8 यथापूर्व शयानोऽस्तीति प्रतीयाय, अतः सा रट्या वारवयं स्पृशन्ती तदानीमेव ततः पश्चादेत् । राजा पन्द्रोऽपि तस्याश्चरित्रं , पश्यनस्यां वीरमत्या हस्तस्फालनं कृतं तस्या आदेशानुकूल गुणावली सर्व कार्य करोतीति चामन्यत । पुनरसौ वीरमत्याः सकाश-2
RECEMBAR
न