________________
24
*
अश्वप्लुतं माधवर्जितं च, लीग परिलं भवितानां ।
अवर्षणं चापिसवर्षणच.चान जानन्तिकातीभनष्याः॥४॥ संसारे ताशाः स्तोका एव पुरुषाः सन्ति ये स्त्रीभिजिता न भवेयुः । योषितः खलु स्वेच्छानुकूलं विषममपि गिरिमारोहुँ, सर्पमपि वशीक , महानदीमपि वर्तु, केशरिणमपि हन्तु, पुंभिर्दुष्करामपि क्रीडा कर्तु पारयन्ति ।। ____ पतः संमोहपति मदयन्ति विडम्बन्ति, निर्भर्सयन्ति रमयन्ति विषादयन्ति |
एताः प्रविश्य सदयं हृदयनराणां, किं नाम वामनयना न समाचरन्ति ।। ५५॥ प्रसमा वनिता कल्पलतेवाऽन्यथा विषवल्लरी समा भवति, सा तु कोशाषेश्यामरिकान्सादिवज्ञया । यता-रक्ता हरन्ति सर्वस्वं, प्राणानपि विरागतः। अहो। रागविरागाभ्यां, कष्टं कष्टा हि योषितः॥ ५६ ।।। ___अत्रेदं तात्पर्यम्-यत्स्त्रीजातावपरिमिता शक्तिः क्षमा च विधेते । अस्यां स्थिती तासां पुरुषाद् भयस्य कारणं नास्ति, या काखी स्वपतेजिमेखि, तस्याः कृत्स्नं जीवन निष्फलं याति । स्त्रीभ्यः कापि शिक्षा दातव्या न भवति । । यतः-शना घेद यच्छालं, यच्च वेद घृहस्पतिः । स्वभावेनैव तच्छास्त्रं, स्त्रीबुडी सुप्रतिष्ठितम् ॥५७।।
पुनस्तासु तु सकलाः शक्तयः स्वयमेवोत्पद्यन्ते । शिखिनामंडेषु चित्रकार्य कः करोति १ गजकुंभमेदन मृगेन्द्र का शिधयति ? मा किन्तु जातिप्रमवो गुणः स्वयमेव जञ्जन्यते । तस्मादपि वधु ! संसारकौतुकस्य दर्शनेच्छा यदि ते वरीवर्ति, वहि त्वया चन्द्रकुमा
रस्थ भयं सर्वथा मनसा त्याज्यम् । वन्त्ववगच्छस्येव यन्मय्यनेका देवीविधा वर्तन्ते तासां प्रभावासवाऽखिलामिच्छा पूरयितुं
उसन
STER