________________
H
आदित्यचन्द्रावनिलोऽनलय, यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिज्य उभे च संध्ये, सर्व हि जानामि नरस्य व्रतम् ॥ ५२ ॥
!
अतः
नारिणं मां न रोचते यतः पक्षिणः पवनः पुरुषश्चेति श्रय एव स्वतन्त्रा भवन्ति । एते थेच्छानुरूपं यत्र तत्र गन्तुमईन्ति नतु पराधीना श्री । एतच्छ्रुत्वा वीरमती गुणावल्या मनसि कौतुकाच लोक नेच्छा जायेत्यबोधि किन्तु स्वामिनो भयमटनापछि, अतो वीरमती मनसि निश्विकाय, यच्छनैः शनैरित्यमेव घोषयन्त्या मया तद्भयमपि दूरमेष्यते । इथं से सावश्यं मम वश्यमायास्यति पुनर्यदा शापयिष्यामि, तदा तत्कर्तु प्रसिता भविष्यति । कार्यसिद्धेरर्द्धपूर्णतां ज्ञात्वाऽवशिष्टकार्य दिनान्तरसाध्यश्च मत्वा धीरमती ततः परावृत्य निजहर्म्यमागता ।
अथ श्रीचन्द्र राजसंस्कृत चरित्रस्य पञ्चमपरिच्छेदे ऽबलाचातुर्यवर्णनम् -
अथ ads कतिचिद्दिनेष्ववसरं ज्ञात्वा वीरमती पुनर्गुणावल्याः समीपमागता । अस्मिन्नवसरे भूमिकायाः वाक्प्रपञ्चस्य प्रयोजनमेव नासीदित्यन्योन्यं मन्दं मन्दं वार्ता कर्तुं प्रवृताऽभूत् । गुणावलीं स्वकपटजाले पातयन्ती वीरमती जगाद - अयि मुग्धे ! भिर्दुःसाध्यमपि कार्य खियः कर्तुं प्रभवन्ति । अतस्तासां मोहपाशेज्ञानिनो ज्ञानिनो वा सर्वेऽपि बध्यन्ते ।
यतः - संसारे इतविधिना, महिलारूपेण मण्डितः पाशः । बध्यन्ते जानाना, अजानाना अपि बध्यन्ते || ५३३
हरिहरादयोsपि स्त्री वामीयुः । जितेन्द्रियाणामपि मुनीनां तपः खिय एव प्रशयां चकुः समये च दुष्कार्यमपि कृत्वा - दीदर्शन, यद् दृष्ट्वा पुमांसोऽपि स्वपराजयं मेनिरे । कैः स्त्रियाचरित्रं ज्ञातुं शक्यते ? अपि तु कैरपि नैव यतः