________________
AKADKIES
यत:-निजगुणगरिमा सुखावहः स्यात्, स्वयमुपवर्णयतां सतां न ताहकू ।
निजकरकमलेन कामिनीनां, कुचकलशाकलनेन को विनोद: 1 ।। ५१ ॥ अतस्तन्न सत्सु शोभते-पुनरेतादृशजनस्यादरो बहिर्न भवति । वस्तुतः स एवादरणीयो गुणी शूरो वीरः पण्डितब योऽन्यदेशेऽपि पूज्य : गमाधि में नाव प्रजाति, स्या देशान्तरभ्रमणेन तत्रत्यनूतनकौतुकावलोकनेन च जीवनं सार्थक्यमेति, परं 15 त्वयैतस्किजिदपि करणीयं नास्ति । जाने तवापि जननं विविक्ते बने विकासिपुष्पाणामिव निरर्थकमेव भविष्यति । वीरमत्याः | स्निग्धमेतदुक्तं श्रुत्वा गुणावली श्रमजाले पतिता सती स्वचिने विचारयामास-यथार्थ मेऽवस्था कूपमंडूकनदेवाऽस्ति । संसारे | कुत्र किं भवति तस्य मे को बोषोऽस्ति ? परन्तु राशो महिषी भत्वेतः प्रासादाभिर्गमनं कदापि संभवति किम् ? एवं शोचन्ती 13 | निजगाद-पूज्यमातः ! श्रीमत्याः कयनं सर्व तथ्यमस्ति भ्रमणाददृष्टदर्शनं वानवृद्धिय भवतीत्यहं जानामि, पर मदर्थ हा- IX बहिर्गमनं कदाचिदपि कथमपि भाव्यमस्ति ? अभिलषितेऽपि कुत्राऽपि पहिर्गन्तुं नारेऽस्मि । स्वतन्त्रा निरंकृयात्रैव स्त्रियः स्वेच्छाचारिण्यो भवितुमर्हन्ति । संसारेऽष्टापूर्वकौतुकस्याऽश्रुतापूर्वबचान्तस्य दर्शनेच्छा श्रवणेच्छा च महती वर्तते, परं ममावस्था तेषां । मयूराणामिवाऽस्ति, ये नृत्यन्तः स्वपिच्छानि दृष्ट्वाऽऽनन्दमर स्वात्मनि मातुं न शक्नुवन्ति, परन्तु तेषां दृष्टियदा स्वचरणोपरि | पतति तदा कुरूप त बिलोस्पोदासते। एकस्य राम पाराही मृत्वा यत्र में सर्व सुखमस्ति, तत्र इदिबहिः क्रमण नेति दु:- Ik खमपि महदू पोभवीति । पतिदेवमविशप्य गन्तुं पारामि, परंतु वम परिणामरमणीयम. यदि स रुम्वेत तदा मे का गतिर्मवेत् । तस्प यशानं नाहमनुमोदे । नान्यः कोऽप्यवगत, परं सूर्यचन्द्रादयस्तु साक्षिणो मवन्त्येष । यतः