________________
श्री चातुर्वस्व लेवामानमपि नास्ति । एकत्र चत्वारो बेदा अपरत्र चातुर्यमुभयोः साम्यं भवति, पण महतमपि विदुषां सिद्धान्तो न तु 15
ममैन । समात्मानं धतुरो तवस्यासीतः पदई निमणास्मीति, परं तव पचनादेव नैपुण्यं विदिवास्त, पर्च पशुम्योऽपि निकष्टासि। | धीरमतीवयन नियमा विचारसागरे निममा गुणाली मनसि चिन्तयामास-कि मया किमप्यनुचित सतमथवा किमकार्य कृतं |
येन पूज्यमाचे कथयति । ततो बद्धाजलि सोवाच-मावः ! मरा तो यः कोऽप्यपराधस्त्वया मन्तव्यः । किन्स्वेतमाहमाझा-18 सिर्ष, यदद्य मवत्या कथमेवमुच्यते । गुरूणां समक्षे.पालाः सदैवानमिक्षा एव भवन्ति । भनया दृष्ट्या भवती मा मुग्धामनमिक्षा का जानातु नाम, अन्यथाई स्वजीपनं निन्दितं न मन्ये । श्रीमत्याः प्रसादाद् यथा मे पतिदेवोस्ति, तादृशः संसारे नान्यः कश्चित् । पुरुषो दृष्टिगोचरो भवति। ऐश्वर्यस्य सुखसम्पयापि मम गृहे ड्राम्रो नास्ति । अस्यामवस्थायामपि श्रीमती मा पशुम्योऽप्यूनां कथमवैति ? गांमार्यपरिपूर्णाः वीरमखी कथयति स्म-पुत्रवधु ! त्वं स्वपतो किं गर्व दधासि, स वराको कस्यां गणनायामस्ति ? यदि
त्वमन्य पुरुष पश्येस्तदा जानीयाः किन्तु कूपमकरन्धेचान्त नपुंसकेन रतिस्वरूपं कथं ज्ञातुं शक्यते ? येन द्राक्षा न भक्षिता M तस्य निम्फलमेन मधुरं भवति । येन सज्जानेनात्मतत्रं नैव विदितं तेन विनश्वरं सांसारिकसुखमेवोत्कृष्टं मन्यते। | यता-अधिदितपरमानन्दो, वदत्ति जनो विषयमेव रमणीयम् । तिलतैलमेव मिष्टं, येन न दृष्टं धृतं कापि ॥४७॥ I नागरिकाणां वेषविलासादिक बन्या अनाः कथं ज्ञातुं कर्तुं वा शक्नुवन्ति । यस्य कम्पलमेव प्रावरणमस्ति, वेन कौशेयनी |
सारस्य मुखं झातुं कथं शक्यते ? अष्टमासादः कुटीमेव समीचीना बुध्यते । लकारस्य वृषभो विश्वस्योदन्तं ज्ञातुं समर्थो नैव भवति ।। है। त्वमपि तथान्तःपुरप्रासादस्य ततोऽधिकं नगरस्य वा वृत्तमधिगन्तुमर्हसि सतो बहिः कुत्र किमस्तीत्येतस्य विषयस्य किन्ते |