________________
CRICANKAcidikka
नमस्ति १। परन्त्वेतस्मिञ्जगति यानवलोक्य मनसिजस्यापि शिरो नम्रता व्रजति, तथाभूताः पुरुषा इतरेतरस्पर्धिनस्तिष्ठन्ति । प्रासादकोणे उपविक्षन्त्या स्वया सत् कथं ज्ञातव्य भवेत् ? गुणावली स्तोक प्रसन्ना भूत्वीवाच-मातः ! कथमप्येवं न वक्तव्य त्वया यतः सत्स्वपि तारकेषु चन्द्र एव यामिनी भूषयति, जम्बूका बहवो भवन्ति, सिंहस्त्येक एव भवति विद्यमानेष्वपि बहुमृगेषु । कस्तूरिका विरलेष्वेवोपलम्पते । क ते प्रियपुत्रश्चन्द्रा, क चान्ये पुरुषाः ?, महन्त्वन्यान् तस्य नखतुल्यानपि न गणयामि, यस्य 13 द्वारदेशे गजा भ्रमन्ति, सेन गर्दमो द्रष्टव्यः किम् ? कल्पवृक्षस्याग्रे एरंडवृक्षान के स्तुवन्ति ? श्रीमत्याः पुत्रं पतित्वेन लब्ध्वा मम | जीपने सफलमभूस्स एव मम सर्वस्वः, स एवेश्वरः कामदेवश्वास्ति । यता-दधि मधुरं मधु मधुरं, द्राक्षा मधुरा सितापि मधुरैष । सस्य तदेव हि मधुरं, यस्य मनो यत्र संलग्नम्।४८
किमेतत्कथन श्रीमत्या न श्रुतं ? पुर उपमतमेव वस्तु मिष्टं भवति । भन्ये पुरुषा भवन्तु नाम सुन्दरास्तैः सौभाग्यवती 2. भविष्यामि किम् १" एतदाकये वीरमती पाह-अयि स्नुषे । मम पुत्रो लावण्यादिगुणैरनुपमोऽस्तीति तब कथनं सत्यमस्ति,
तदपई स्वीकरोमि, यदुत्तमोऽधमो वा स्वपतिरेव स्त्रीणां सर्वसम्पत्तिः, किन्तु बहुरत्ना वसुन्धरेति मे तात्पर्यमर्थात्संसारे एकस्मादधिकोपरो धर्सते । यदि चस्व देशान्तरे गता भवेस्तदा सयेदं वृत्तमवगतं भवेत्, परं त्वया स्वामापुरीमात्रमेवारलोकिता, तो नमसन्तरवृच कथं ज्ञातव्य भवेत् १ ते रम्यारम्पयोनि चातुर्य विना कुतः ? पश्य तस्य मूलं शासकारैः पश्योकं ।
तथाहि-देशाटन: पंरितमित्रता च. वाराङ्गनाराजसभाप्रवेशः। !
अनेकाशास्त्राणि विलोकनानि, चातुर्यमूलानि भवन्ति पश्च ॥४९ ।। अपि