________________
स्वमन्दिर आनीय पश्वादासनग्रहणानन्तरं तस्याभरणं गृहीत्वा तयोचे-पूज्ये मातः ! अद्य मे सौभाग्यं यदत्र भवत्याः शुभागमनमभूत, भवत्यागत्य मां बहुमानपात्रं चकारेति सत्यं झटित्येवादिशतु कां सेवां कुर्यामिति । गुणावल्याः प्रेमविनयपूर्ण वचनं श्रुत्वा वीरमती भृशं मोदमाना तस्याः शिरसि हस्तं धृत्वाऽऽशिषं ददती जगाद - आकाशमंडले भुवनक्षत्रस्थिति यावत्चव सौभाग्यमचलं तिष्ठतु, एवं कथयन्ती सां स्वपार्श्वे समुपवेशयोवाच- प्रियपुत्रवधु ! केन चिद्विशेषकार्येण नाइमत्रागताऽस्मि, किन्तु चिराच द्रष्टुमिच्छावतीत आयाता ।
हे स्नुषे ! गुणानामावलीत्पन्वर्थनाम्ना सहैव कुलीना विनयवती च त्वमसीति तथ्यम् । तव मुखादेवं वचनस्य निःसृतिर्न कश्विदाश्रयथा सुशोः सुघानिःसरणं, कमलेभ्यः सुवासस्य प्रसरण, इक्षुभ्यो मधुररसनिर्झरण, चन्दनाच्छेत्यप्राप्तिर्भवेचेचदाकिम ! पुत्रवधु ! कोटिवर्षप्रमाणं तथाऽऽयुर्भवतु । त्वम्मे प्राणेभ्योऽप्यधिका प्रियाऽसि ततो यत्ते मनोऽभिलषितं तन्मे निःशंक याचनीयम्, तत्र संकोचलेशोऽपि त्वया न कार्यः । यदि मम पुत्रस्ते किमपि कटं दद्यासदा मी निवेदनीय, मया स उपालमनीषो भवेत, मम तुभावपि समौ नेत्रयोः सुखकारिणौ स्तः । महन्तु त्वामपि पुत्रीमेव मन्ये चान्ये के मम सन्ति युवामेव दृष्ट्वा जीवनं दधत्यस्मि । तदाऽऽचारं व्यवहारश्च पश्यन्त्या मे विश्वासोऽमृद् यत्रं ममाञ्जोल्लंघनं कदाचिदपि न करिष्यसि । अहमयद्य त्वां कथयितुमिच्छामि यत्रं ममानुकूलमाचरेः सदा कथनं कुर्यास्वदा मय्येवद्यद्विद्यादिसाधनं तत्सर्वे सबैवास्ति तत्सर्व त्वं स्वकीयमेवाऽवेहि, अत्र लेशमात्रमपि नातथ्यम् । एवं वार्तालापेन वीरमती गुणावल्याः प्रसारणचेष्टां कर्तु लग्ना गुणावली तु सरस्वभावातः साऽङ्कुटिलन भारतचा वीरमत्या दुरभिसन्धि ज्ञातुं न शशाक, सा तस्याः सर्व कथनं सत्यमेव सुषुवे । अप्रकट