________________
*
.
यता-अरपतिहितकर्ता द्वेष्यतामेति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन । . . इति महति विरोधे वर्तमाने समाने वापनिजनपदानां कुर्ममा कार्यकर्ता ।। १५ ।।
इत्थं चन्द्ररावस जीवनतरिः संसारसागने सौलम्येन तीर्णरत्यासीत " परं समरूपेण नो याति दिन सर्व हि निश्चितम् " 181 इति प्रशान्तसागरे प्रचंडवायुरिन वीरमल्याचरिष्यमाणस्याऽधःपातस्याऽल्पमात्रावशेष एव काल आसीत् । वराकश्चन्द्रकुमारोऽपि पामर शव भवितव्यको नवाजानात् । कदाचिद् भोजवामितो राज्यकार्ये निमग्नो राजा चन्द्र मासीत् । सदानी कुताहारा || सम्पमाऽन्यकार्या राक्षी गुणास्पपि सखीमिः सत्रान्तःपुरप्रासादगवासमुपविवेध । शीघ्रमेव काविहासी व्यजन वीजयति स्म, अम्पा ताम्बूलं ददाति स्म, अपरा स्वादुअलपूरितं अक्षपात्र नीत्वाविष्ठत, परा विलेपनसामग्रीमानयत, काचित्कुंकुम सिञ्चन्त्यासीव, कानिदर्पण नीत्वा तिष्ठन्ती, काचित्पुष्पमाला विरचयन्ती, काचित्स्वामिनी हासयितुं चेष्टमाना विनोदपूर्णवातो कथयन्त्यासीत् । तस्मिन् समये स्वान्मनोविनोदाम मृत्युलोकमागता एता देवाङ्गनाः किमिति दृश्यमजायत । या विलोकनाय सहस्रांशुरपि स्त- 15 मित इव तस्थौ । सूर्यस्य प्रकाशे कुमुदिन्यो मुकुलिता भवन्ति, परन्त्येनं विषयमजानवीव गुणावली चन्द्रस्य प्रकाशं प्राप्य कुमुदिनीय सूर्यस्यापि प्रकाशे विकसन्ती बमर । इत्थं राश्या गुणापल्या मन्दिरे स्वानन्दकल्लोला उच्छलन्त आसन् । तस्मिन्मेवा | समये धावेव समामच्छली वीरमतीं विलोक्यसत्वरं काचिदासी गुणावली सूचयामास । काचित्प्रियतमोवाच-प्रियभगिनि ! उचिष्ठोस्याय स्वश्वा स्वागतं कुरु सतो वधूमावो न सुलभो भवति । यथा मे शिरोधार्या भवती तथैव भवत्या अपि सा, किमधिक श्री. ममा पविदेवोऽपि तस्मा. आयामनुसरति । सख्या कथनं निशम्य गुणावली समुत्थाय कियदरमग्ने गस्वा सम्मानपूर्वकं वीरमर्वी