________________
पदुक्तम्-चार्वाको हि समक्षमकमनुमायुग पौडयैशेषिको, सांख्पः शान्दयुत्तं वयं तनुपमायुक् चाक्षपादत्रयम् । सार्यापत्तिचतुष्टयं पदति तदू मानं प्रभाकृत्पुन-भष्टिः सर्वमभावयुग जिनमतेध्यक्षं परोक्षद्वयम् ।। ४१ ।।
इस्य कचिस्समस्तस्य जगतः कर्तेश्वरः, कश्चित्सर्व धानमय, पश्चिसर्व प्राकृतिक, कश्चित् शृङ्गवद् बन्ध्यापुत्रवत् वा सर्व मिथ्या प्रभो वेति, एवमन्धगजन्यायेन सर्वे स्वस्वमतसिद्धये चेष्टमाना आसन् । वैयाकरणा विविधः प्रकार शब्दव्युत्पन्या, वेदपाठिनः सस्वरवेदोचारणेन, साहित्यमाः साहित्यचर्चया, कविनः रसालंकारसमस्यापूा, पौराणिका रामायणादिकथाश्रारणेन, 12 | वैधा अमजलदुग्धावफलपुष्याणां गुणागुणवर्णनेन तथाऽदाननिदानचिकित्सादीनां चर्चया समामाञ्जयन् । यता-रोग रोगनिदान, रोगचिकित्मा च रोगमुक्तस्वम् । जानाति सम्यगेत-यो नायुःप्रदो भवति ॥ ४२ ॥
मौहर्तिकाः ग्रहादेः फलाफलपर्यनेन गणितेन च तथा प्रहरसाध्यप्रश्नान् घटिकामा सदुत्तरेण, इत्थं सर्वे स्त्रैः स्वैविषय स राजानं समाच रसवन्त आसन् । यता
गुरुरेका कपिरेका, सदसि मनोना कलाधरीऽप्येकः । अद्भुतमन्न सभायां, गुरवः कषयः कलाधराः सर्वे॥४३।। SE राजा चन्द्रोऽपि यथोचितदानसत्कारेश्च तान् संतोषयितुमतीकादखानासीत् । राक्षश्चन्द्रस्येमा सभां दृष्ट्वा चकियो रविरपि । । किश्चित्काल सम्मित वामृत । मस्सा: महा सुवर्माता कामपि न्यून नासीत, नक्षत्राणां मध्ये चन्द्र इव. सदस्येषु राजा
चन्द्रोऽपशोमतः । न्द्रस्य समायाः मन्त्रिमा स्थाने अहस्पतिरिव चन्द्रराजस्म परिषदि मतिमन्तः स्वपदं भूषयन्तो मन्त्रिगणा राजतन्त्रसंचालने प्रतिमनुरञ्जयन्तो राजोचितमपि कार्य सम्पादयन्त आसन् ।