________________
आसन्, येन यत्र वर्षर्तुर्चिराजय इव । तस्य सभासमक्षेऽश्वप्रवराः स्वस्वगतिधाराः दर्शयन्तः स्वस्वनासिकाभ्यो शारीरः केसरसन्देहं जग आस्यापत्यमोह मामासयन्त वाऽऽसन, सेन वसन्तर्तुप्रादुर्भावो जनैरशङ्कि | राज्ञमन्द्रस्य मुखोद्गतं वचनामृतं कर्णशुक्तिकैः सुजनाः पिबन्त आसन्, तत्फलं तेषामभिनवविचार एव मुक्ताफलवदुदपधव, सेन तस्य समाय साक्षाच्छरदृतुरासीदिव । समन्ताद्राज्ञे प्रहितानामुपायनानां राशिस्तथाऽमवद्, यथा कृषकाः खले धान्यानि राशीकुर्वन्ति, अमुना दृश्येन राजसभायां प्रत्यक्षो हेमन्तर्तुर्बिराजते स्मेत्र । तत्राऽहर्निशं रामचन्द्रस्याज्ञामुरीकर्तुमागच्छन्तस्तुहिनैः · संकुचितानि कमलानीव भयम्लानमुखाः शीतपीडिता जना इव मयात्कम्पमानविग्रहा राजानोऽभवन् तैः शिशिरवश्यं परिनिष्ट | ग्रीष्मासः प्राणिभिर्यया कुत्रचिदपि शान्तिर्न लम्पये तथा चन्द्रराजस्य वो गृहे नगरे बने वा शान्ति नैवाssy, किन्तु यदा तस्य च्छायामशिश्रियन् तदेव शर्मालमन्त । एतचमत्कारिकं दृश्यं पश्यद्भिर्जनैस्तत्र श्रीष्मतराविर्भावोऽमन्यत । इथं तत्सभायां युगपत् षडृतूनां ज्ञानेनाऽमासि । षट्शाश्रवेचारः सुरगुरुरिव बुद्धिमन्तः स्वस्त्रपाण्डित्यप्रकटनाच राज्ञो मनोरञ्जनाय परस्परं विवदमानाः पञ्चशतविद्वांसस्तत्र सर्वदाऽऽसन् । तेषु षड्दर्शनज्ञाः स्वस्त्रदर्शन विशेषतां प्रकटयितुं संजना :- प्रत्यक्षप्रमाणवादिनश्चार्वाकाः सर्व प्रत्यक्षमेव सत्यमित्येवाकथयन् । क्षणिकवादिनः सौगताः सर्वे क्षमिकं प्रतिपादयन्त आसन | वैशेषिका : शब्दमेव प्रमाणममन्यन्य, सांरूपाः प्रत्यक्षं शब्दमनुमानश्च नैयायिकाः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि, चाऽऽर्द्दताः प्रत्यक्षानुमानौ सदाऽमन्यन्य ।
३