________________
यतः-डरसि निपतितानां सस्तम्मिानकानां, मुकुलितनयनानां किश्चिदुन्मीलितानाम् ।
सुरतजनितखेदस्वेदगण्डस्थलीना-मघरमधु वधूनां माग्यवन्तः पिबन्ति ॥ ३८॥ कामकलानिपुणा गुणावल्यपि तमनिर्वचनीयसुखरसास्वादनं कारितवत्यासीत् । नीरक्षीरयोरिव दम्पती साम्यस्वरूपो भूत्वा है। देहमेदेऽपि प्राणैक्पमित्युक्तिसार्थक्य चक्रतुः ।। RI यतः-संह जागराणं सह सुअणाणं, सह हरिससोअवंताणं । नयणाणं च धमाणं, आजम्मं निचलं पिम्म।।९।।
एतत्सर्व पूर्वजन्मकृतसुकृतस्यैव शुभफलामासीत् । सर्वे जनाचन्द्रकमारे स्नेहाधिक्यात चन्द्रराजेति नाम्नाऽतवन्त आसन् । | स यथैश्वर्यसुखोपभोगकुशल आसीचथैव प्रजापालनेऽपि सावधानेन तत्परोऽभत । यतः| यस्तेजस्वी यशस्वी शरणगतजननाणकर्मप्रवीण, शास्ता शश्वस्खलानां क्षतरिपुनिवहः पालकः स्वप्रजानाम् । | दाता भोक्ता विवेकी नयपथपथिकःसुप्रतिज्ञः कृतज्ञः,प्राज्यं राज्यं स राजा प्रथयाति पृथिवीमण्डलेऽस्वण्डिताज्ञः४० ____ अतस्तस्य यशो चतुर्दिक्षु प्रससार । तस्य सभा दर्शनीयाऽऽदर्शरूपा च जनैरमन्यतेति कविस्तस्पाः साम्यं षड्भिवतुभिश्चकार तथाहि-अनिर्वचनीयसौन्दर्यशाली कन्दर्पोपमस्तरुणो राजा चन्द्रः सिंहासने तथाऽशोभत, यथोदयाचलं प्राप्य मानुः शोभते । सदले जलदाकारा असितवर्णा मदजलं वर्षन्तः शुभ्रदन्तैः सौदामिनीशकामुत्पादयन्तो बृहितैरभ्रध्वनिमनुकुर्वन्तः काम्यन्तः करिगणा
१-सह जागरतोः सह स्वपतोः सह हर्षशोकवतोः । नयनयोरिव धन्यानामानन्म निश्चलं प्रेम (भवति) ॥ ३९ ॥